pachai maamalai pol mene

Thursday, March 19, 2009

MAHANARAYANOPANISHAT

mahanarayana upanishad

(for English translation link  iti mahanarayanopanishatsamapta ||http://kanfusion.blogspot.in/2009/03/maha-narayanopanishad-translation-by.html )

|| mahanarayanopanishat ||

harih om || sham no mitrah sham varunah | sham no bhavatyaryama |

sham na indro brihaspatih | sham no vishnururukramah ||

namo brahmane | namaste vayo | tvameva pratyaksham brahmasi |

tvameva pratyaksham brahma vadishyami | ritam vadishyami |

satyam vadishyami | tanmamavatu | tadvaktaramavatu |

avatu mam | avatu vaktaram || om shantih shantih shantih ||

om saha navavatu | saha nau bhunaktu | saha viryam karavavahai

| tejasvi navadhitamastu | ma vidvishavahai |

om shantih shantih shantih ||

prathamo'nuvakah |

ambhasyapare bhuvanasya madhye nakasya prishthe mahato

mahiyan |

shukrena jyotim shi samanupravishtah prajapatishcarati

garbhe antah || 1||

yasminnidam sam ca vi caiti sarvam yasmin deva adhi

vishve nisheduh |

tadeva bhutam tadu bhavyama idam tadakshare parame vyoman ||

2||

yenavritam kham ca divam mahi ca yenadityastapati tejasa

bhrajasa ca |

yamantah samudre kavayo vayanti yadakshare parame prajah || 3||

yatah prasuta jagatah prasuti toyena jivan vyacasarja

bhumyam |

yadoshadhibhih purushan pashum shca vivesha bhutani

caracarani || 4||

atah param nanyadaniyasam hi paratparam yanmahato

mahantam |

yadekamavyaktamanantarupam vishvam puranam tamasah parastat

|| 5||

tadevartam tadu satyamahustadeva brahma paramam kavinam |

ishtapurtam bahudha jatam jayamanam vishvam bibharti

bhuvanasya nabhih || 6||

tadevagnistadvayustatsuryastadu candramah |

tadeva shukramamritam tadbrahma tadapah sa prajapatih || 7||

sarve nimesha jajnire vidyutah purushadadhi |

kala muhurtah kashthashcahoratrashca sarvashah || 8||

ardhamasa masa ritavah samvatsarashca kalpantam |

sa apah pradudhe ubhe ime antarikshamatho suvah || 9||

nainamurdhvam na tiryancam na madhye parijagrabhat |

na tasyeshe kashcana tasya nama mahadyashah || 10||

na sandrishe tishthati rupamasya na cakshusha pashyati

kashcanainam |

hrida manisha manasabhiklripto ya enam viduramritaste

bhavanti || 11||

paramatma- hiranyagarbha- sukta

adbhyah sambhuto hiranyagarbha ityashtau ||

adbhya sambhutah prithivyau rasacca vishvakarmanah

samavartatadhi |

tasya tvashta vidadhadrupameti tatpurushasya

vishvamajanamagre | 1|

vedahametam purusham mahantam adityavarnam tamasah parastat |

tamevam vidvanabhrita iha bhavati nanyahpanthavidyate'yanaya

| 2|

prajapatishcarati garbhe antah ajayamano bahutha vijayate |

tasya dhirah parijananti yonim maricinam padamicchanti

vedhasah | 3|

yo devebhya atapati yo devanam purohitah | purvo yo devebhyo

jatah namo rucaya brahmaye | 4|

rucam brahmam janayantah deva agre tadabruvan | yastvaivam

brahmano vidyat tasya deva asan vashe | 5|

hrishca te lakshmishca patnyau ahoratre parshve nakshatrani

rupam |

ashvinau vyattam ishtam manishana amum manishana sarvam

manishana | 6| iti uttaranarayananuvakah |



hiranyagarbhah samavartatagre bhutasya jatah patireka asit |

sa dadhara prithivim dyamutemam kasmai devaya havisha

vidhema || 1||

yah pranato nimishato mahitvaika idraja jagato babhuva |

ya ishe asya dvipadashcatushpadah kasmai devaya havisha

vidhema || 2||

ya atmada balanda yasya vishva upasate prashisham yasya

devah |

yasya chayamritam yasya mrityuh kasmai devaya havisha

vidhema || 3||

yasyeme himavanto mahitva yasya samudram rasaya sahahuh |

yasyemah pradisho yasya bahu kasmai devaya havisha vidhema ||

4||

yam krandasi avasa tastabhane asyaikshetam manasa rejamane |

yatradhi sura uditau vyeti kasmai devaya havisha vidhema || 5||

yena dyaurugra prithivi ca dridhe yena suvah stabhitam yena

nakah |

yo antarikshe rajaso vimanah kasmai devaya havisha vidhema || 6||

apo ha yanmahatirvishvamayam daksham dadhana

janayantiragnim |

tato devanam niravartatasurekah kasmai devaya havisha

vidhema || 7||

yashcidapo mahina paryapashyaddaksham dadhana

janayantiragnim |

yo deveshvadhi deva eka kasmai devaya havisha vidhema || 8||



esha hi devah pradisho'nu sarvah purvo hi jatah sa u garbhe

antah |

sa vijayamanah sa janishyamanah pratyanmukhastishthati

vishvatomukhah || 12||

vishvatashcakshuruta vishvato mukho vishvato hasta uta

vishvataspat |

sam bahubhyam namati sam patatrairdyavaprithivi janayan

deva ekah || 13||

venastat pashyan vishva bhuvanani vidvan yatra vishvam

bhavatyekanidam |

yasminnidam sam ca vi caikam sa otah protashca vibhuh

prajasu || 14||

pra tadvoce amritam nu vidvan gandharvo nama nihitam guhasu |

trini pada nihita guhasu yastadveda savituh pita sat || 15||

sa no bandhurjanita sa vidhata dhamani veda bhuvanani vishva |

yatra deva amritamanashanastritiye dhamanyabhyairayanta ||

16||

pari dyavaprithivi yanti sadyah pari lokan pari dishah pari

suvah |

ritasya tantum vitatam vicritya tadapashyat tadabhavat

prajasu || 17||

paritya lokan paritya bhutani paritya sarvah pradisho

dishashca |

prajapatih prathamaja ritasyatmanatmanamabhisambabhuva || 18||

sadasaspatimadbhutam priyamindrasya kamyam | sanim

medhamayasisham || 19||

uddipyasva jatavedo'paghnanniritim mama | pashum shca

mahyamamavaha jivanam ca disho disha || 20||

ma no him sijjatavedo gamashvam purusham jagat |

abibhradagna agahi shriya ma paripataya || 21||

purushasya vidmahe sahasrakshasya mahadevasya dhimahi | tanno

rudrah pracodayat || 22||

gayatryah |

tatpurushaya vidmahe mahadevaya dhimahi | tanno rudrah

pracodayat || 23||

tatpurushaya vidmahe vakratundaya dhimahi | tanno dantih

pracodayat || 24||

tatpurushaya vidmahe cakratundaya dhimahi | tanno nandih

pracodayat || 25||

tatpurushaya vidmahe mahasenaya dhimahi | tannah shanmukhah

pracodayat || 26||

tatpurushaya vidmahe suvarnapakshaya dhimahi | tanno garudah

pracodayat || 27||

vedatmanaya vidmahe hiranyagarbhaya dhimahi | tanno brahma

pracodayat || 28||

narayanaya vidmahe vasudevaya dhimahi | tanno vishnuh

pracodayat || 29||

vajranakhaya vidmahe tikshnadam shtraya dhimahi | tanno

narasim hah pracodayat || 30||

bhaskaraya vidmahe mahaddyutikaraya dhimahi | tanno adityyah

pracodayat || 31||

vaishvanaraya vidmahe lalilaya dhimahi | tanno agnih

pracodayat || 32||

katyayanaya vidmahe kanyakumari dhimahi | tanno durgih

pracodayat || 33||

[pathabhedah

caturmukhaya vidmahe kamandaludharaya dhimahi | tanno brahma

pracodayat ||

adityaya vidmahe sahasrakiranaya dhimahi | tanno bhanuh

pracodayat ||

pavakaya vidmahe saptajihvaya dhimahi | tanno vaishvanarah

pracodayat ||

mahashulinyai vidmahe mahadurgayai dhimahi | tanno bhagavati

pracodayat ||

subhagayai vidmahe kamalamalinyai dhimahi | tanno gauri

pracodayat ||

navakulaya vidmahe vishadantaya dhimahi | tannah sarpah

pracodayat ||]

sahasraparama devi shatamula shatankura | sarvam haratu me

papam durva duhsvapnanashini || 34||

kandat kandat prarohanti parushah parushah pari | eva no

durve pratanu sahasrena shatena ca || 35||

ya shatena pratanoshi sahasrena virohasi | tasyaste devishtake

vidhema havisha vayam || 36||

ashvakrante rathakrante vishnukrante vasundhara | shirasa

dharayishyami rakshasva mam pade pade || 37||

bhumirdhenurdharani lokadharini | uddhritasi varahena

krishnena shatabahuna || 38||

mrittike hana papam yanmaya dushkritam kritam |

mrittike brahmadattasi kashyapenabhimantrita |

mrittike dehi me pushtim tvayi sarvam pratishthitam || 39||

mrittike pratishthite sarvam tanme nirnuda mrittike | tvaya

hatena papena gacchami paramam gatim || 40||

yata indra bhayamahe tato no abhayam kridhi | maghavanchagdhi

tava tanna utaye vidvisho vimridho jahi || 41||

svastida vishaspatirvritraha vimridho vashi | vrishendrah

pura etu nah svastida abhayankarah || 42||

svasti na indro vriddhashravah svasti nah pusha vishvavedah |

svasti nastarkshyo arishtanemih svasti no brihaspatirdadhatu ||

43||

apantamanyustripalaprabharma dhunih

shimivancharumam rijishi |

somo vishvanyatasavanani narvagindram pratimanani debhuh ||

44||

brahmajajnanam prathamam purastadvi simatah suruco vena avah |

sa budhniya upama asya vishthah satashca yonimasatashca vivah

|| 45||

syona prithivi bhavan nrikshara niveshani | yaccha nah

sharma saprathah || 46||

gandhadvaram duradharsham nityapushtam karishinim |

ishvarim sarvabhutanam tamihopahvaye shriyam || 47||

shrirme bhajatu alakshmirme nashyatu |

vishnumukha vai

devashchandobhirima|cmllokananapajayyamabhyajayan |

maham indro vajrabahuh shodashi sharma yacchatu || 48||

svasti no maghava karotu | hantu papmanam yo'sman dveshti ||

49||

somanam svaranam krinuhi brahmanaspate kakshivantam ya

aushijam |

shariram yajnashamalam kusidam tasmintsidatu yo'sman

dveshti || 50||

caranam pavitram vitatam puranam yena putastarati

dushkritani |

tena pavitrena shuddhena puta ati papmanamaratim tarema || 51||

sajosha indra sagano marudbhih somam piba vritrahanchura

vidvan |

jahi shatrum rapa mridho nudasvathabhayam krinuhi vishvato

nah || 52||

sumitra na apa oshadhayah santu |

durmitrastasmai bhuyasuryo'sman dveshti yam ca vayam

dvishmah || 53||

apo hi shtha mayobhuvasta na urje dadhatana | mahe ranaya

cakshase | yo vah shivatamo rasastasya bhajayate'ha nah |

ushatiriva matarah | tasma aram gamama vo yasya kshayaya

jinvatha | apo janayatha ca nah || 54||

hiranyashringam varunam prapadye tirtha me dehi yacitah |

yanmaya bhuktamasadhunam papebhyashca pratigrahah || 55||

yanme manasa vaca karmana va dushkritam kritam |

tanna indro varuno brihaspatih savita ca punantu punah punah ||

56||

namo'gnaye'psumate nama indraya namo varunaya namo varunyai

namo'dbhyah || 57||

yadapam kruram yadamedhyam yadashantam tadapagacchatat

|| 58||

atyashanadatipanad yacca ugrat pratigrahat |

tanme varuno raja panina hyavamarshatu || 59||

so'hamapapo virajo nirmukto muktakilbishah |

nakasya prishthamaruhya gacchedbrahmasalokatam || 60||

yashcapsu varunah sa punatvaghamarshanah || 61||

imam me gange yamune sarasvati shutudri stomam sacata

parushniya |

asiknia marudvridhe vitastayarjikiye shrinuhya sushomaya ||

62||

ritam ca satyam cabhiddhattapaso'dhyajayata |

tato ratrirajayata tatah samudro arnavah || 63||

samudradarnavadadhi samvatsaro ajayata |

ahoratrani vidadhadvishvasya mishato vashi || 64||

suryacandramasau dhata yathapurvamakalpayat |

divam ca prithivim cantarikshamatho suvah || 65||

yatprithivyam rajah svamantarikshe virodasi |

imam stadapo varunah punatvaghamarshanah ||

punantu vasavah punatu varunah punatvaghamarshanah |

esha bhutasya madhye bhuvanasya gopta ||

esha punyakritam lokanesha mrityorhiranmayam |

dyavaprithivyorhiranmayam sam shritam suvah |

sa nah suvah sam shishadhi || 66||

ardram jvalatijyotirahamasmi | jyotirjvalati brahmahamasmi |

yo'hamasmi brahmahamasmi | ahamasmi brahmahamasmi | ahamevaham

mam juhomi svaha || 67||

akaryavakirni steno bhrunaha gurutalpagah |

varuno'pamaghamarshanastasmat papat pramucyate || 68||

rajobhumistva mam rodayasva pravadanti dhirah || 69||

akrantsamudrah prathame vidharmanjanayanpraja bhuvanasya raja |

vrisha pavitre adhi sano avye brihatsomo vavridhe suvana

induh || 70||



dvitiyo'vanukah |

jatavedase sunavama somamaratiyato nidahati vedah |

sa nah parshadati durgani vishva naveva sindhum duritatyagnih

|| 1||

durga suktam |

tamagnivarnam tapasa jvalantim vairocanim karmaphaleshu

jushtam |

durgam devim sharanamaham prapadye sutarasi tarase namah || 2||

agne tvam paraya navyo asman svastibhirati durgani vishva |

pushca prithvi bahula na urvi bhava tokaya tanayaya

shamyoh || 3||

vishvani no durgaha jatavedah sindhum na vava duritatiparshi |

agne atrivanmanasa grinano'smakam bodhyavita tanunam || 4||

pritanajitam sahamanamugnamagnim huvema

paramatsadhastat |

sa nah parshadati durgani vishva kshamaddevo ati duritatyagnih

|| 5||

pratnoshi kamidyo adhvareshu sanacca hota navyashca satsi |

svam cagne tanuvam piprayasvasmabhyam ca saubhagamayajasva

|| 6||

gobhirjushtamayujo nishiktam tavendra vishnoranusancarema |

nakasya prishthamabhi samvasano vaishnavim loka iha

madayantam || 7||



tritiyo'nuvakah |

bhurannamagnaye prithivyai svaha bhuvo'nnam

vayave'ntarikshaya svaha suvarannamadityaya dive svaha

bhurbhuvassuvarannam candramase digbhyah svaha namo devebhyah

svadha pitribhyo bhurbhuvah suvarannamom || 1||



caturtho'nuvakah |

bhuragnaye prithivyai svaha bhuvo vayave'ntarikshaya svaha

suvaradityaya dive svaha bhurbhuvassuvashcandramase digbhyah

svaha

namo devebhyah svadha pitribhyo bhurbhuvahsuvaragna om || 1||



pancamo'nuvakah |

bhuragnaye ca prithivyai ca mahute ca svaha bhuvo vayave

cantarikshaya ca mahate ca svaha suvaradityaya ca dive ca

mahate ca svaha bhurbhuvassuvashcandramase ca

nakshatrebhyashca

digbhyashca mahate ca svaha namo devebhyah svadha pitribhyo

bhurbhuvah suvarmaharom || 1||



shashtho'nuvakah |

pahi no agna enase svaha pahi no vishvavedase svaha

yajnam pahi vibhavaso svaha sarvam pahi shatakrato svaha ||

1||



saptamo'nuvakah |

pahi no agna ekaya pahyuta dvitiyaya pahyurja tritiyaya

pahi girbhishcatasribhirvaso svaha || 1||



ashtamo'nuvakah |

yashchandasamrishabho

vishvarupashchandobhyashcandam syavivesha | satam shikyah

provacopanishadindro jyeshtha indriyaya rishibhyo namo

devebhyah svadha

pitribhyo bhurbhuvassuvashchanda om || 1||



navamo'nuvakah |

namo brahmane dharanam me astvanirakaranam dharayita bhuyasam

karnayoh shrutam ma cyodham mamamushya om || 1||



dashamo'nuvakah |

ritam tapah satyam tapah shrutam tapah shantam tapo damastapah

shamastapo danam tapo yajnam tapo bhurbhuvah

suvarbrahmaitadupasvaitattapah || 1||



ekadasho'nuvakah |

yatha vrikshasya sampushpitasya duradgandho vatyevam punyasya

karmano duradgandho vati yathasidharam karte'vahitamavakrame

yadyuve yuve hava vihvayishyami kartam

patishyamityevamamritadatmanam

jugupset || 1||



dvadasho'nuvakah |

anoraniyan mahato mahiyanatma guhayam nihito'sya jantoh |

tamakratum pashyati vitashoko dhatuh prasadanmahimanamisham

|| 1||

sapta prana prabhavanti tasmat saptarcishah samidhah sapta

jihvah |

sapta ime loka yeshu caranti prana guhashayannihitah sapta

sapta || 2||

atah samudra girayashca sarve'smatsyandante sindhavah

sarvarupah |

atashca vishva oshadhayo rasashca yenaisha

bhutastishthatyantaratma || 3||

brahma devanam padavih kavinamrishirvipranam mahisho

mriganam |

shyeno gridhranam svadhitirvananam somah pavitramatyeti

rebhan || 4||

ajamekam lohitashuklakrishnam bahvim prajam janayantim

sarupam |

ajo hyeko jushamano'nushete jahatyenam bhuktabhogamajo'nyah

|| 5||

hamsah shucishadvasurantarikshasaddhota

vedishadatithirduronasat |

nrishadvarasadritasadvyomasadabja goja ritaja adrija ritam

brihat || 6||

yasmajjata na para naiva kincanasa ya avivesha bhuvanani

vishva |

prajapatih prajaya samvidanastrini jyotim shi sacate sa

shodashi || 6 ka||

vidhartaram havamahe vasoh kuvidvanati nah | savitaram

nricakshasam || 6 kha||

ghritam mimikshire ghritamasya yonirghrite shrito ghritamuvasya

dhama |

anushvadhamavaha madayasva svahakritam vrishabha vakshi

havyam || 7||

samudradurmirmadhumam udaradupam shuna

samamritatvamanat |

ghritasya nama guhyam yadasti jihva devanamamritasya nabhih

|| 8||

vayam nama prabravama ghritenasmin yajne dharayama

namobhih |

upa brahma shrinavacchasyamana catuhshringo'vamidgaura

etat || 9||

catvari shringa trayo asya pada dveshirshe sapta hastaso

asya |

tridha baddho vrishabho roraviti maho devo martyam

avivesha || 10||

tridha hitam panibhirguhyamanam gavi devaso ghritamanvavindan |

indra ekam surya ekam jajana venadekam svadhaya

nishtatakshuh || 11||

yo devanam prathamam purastadvishvadhiko rudro maharshih |

hiranyagarbham pashyata jayamanam sa no devah

shubhayasmritya samyunaktu || 12||

yasmatparam naparamasti kincit yasmannaniyo na jyayo'sti

kashcit |

vriksha iva stabdho divi tishthatyekastenedam purnam purushena

sarvam || 13||

na karmana na prajaya dhanena tyagenaike amritatvamanashuh |

parena nakam nihitam guhayam bibhrajate yadyatayo vishanti ||

14||

vedantavijnanavinishcitarthah sannyasayogadyatayah

shuddhasattvah |

te brahmaloke tu parantakale paramritah parimucyanti sarve ||

15||

dahram vipapam varaveshmabhuta yat pundarikam

puramadhyasam stham |

tatrapi dahre gaganam vishokam tasmin yadantastadupasitavyam

|| 16||

yo vedadau svarah prokto vedante ca pratishthitah |

tasya prakritilinasya yah parah sa maheshvarah || 17||



trayodasho'nuvakah |

sahasrashirsham devam vishvaksham vishvashambhuvam |

vishvam narayanam devamaksharam paramam prabhum || 1||

vishvatah paramam nityam vishvam narayanam harim |

vishvamevedam purushastadvishvamupajivati || 2||

patim vishvasyatmeshvaram shashvatam shivamacyutam |

narayanam mahajneyam vishvatmanam parayanam || 3||

narayanah param brahma tattvam narayanah parah |

narayanah paro jyotiratma narayanah parah || 4||

narayanah paro dhyata dhyanam narayanah parah |

yacca kincijjagatyasmin drishyate shruyate'pi va |

antarbahishca tatsarvam vyapya narayanah sthitah || 5||

anantamavyayam kavim samudre'ntam vishvashambhuvam |

padmakoshapratikasham hridayam capyadhomukham || 6||

adho nishtya vitastyante nabhyamupari tishthati |

hridayam tadvijaniyadvishvasyayatanam mahat || 7||

santatam sirabhistu lambatyakoshasannibham |

tasyante sushiram sukshmam tasmintsarvam pratishthitam ||

8||

tasya madhye mahanagnirvishvarcirvishvatomukhah |

so'grabhugvibhajantishthannaharamajarah kavih || 9||

tiryagurdhvamadhahshayi rashmayastasya santatah |

santapayati svam dehamapadatalamastakam |

tasya madhye vahnishikha aniyordhva vyavasthita || 10||

nilatoyadamadhyastha vidyullekheva bhasvara |

nivarashukvattanvi pita bhasvatyanupama || 11||

tasyah shikhaya madhye paramatma vyavasthitah |

sa brahma sa shivah sa harih sendrah so'ksharah paramah svarat

|| 12||



caturdasho'nuvakah |

caturdasho'nuvakah |

adityo va esha etanmandalam tapati tatra ta ricastadrica

mandalam

sa ricam loko'tha ya esha etasminmandale'rcirdipyate tani

samani sa

samnam loko'tha ya esha etasminmandale'rcishi purushastani

yajum shi sa yajusha mandalam sa yajusham lokah

saisha trayyeva

vidya tapati ya esho'ntaraditye hiranmayah purushah || 1||



pancadasho'nuvakah |

adityo vai teja ojo balam yashashcakshuh shrotramatma mano

manyurmanurmrityuh

satyo mitro vayurakashah prano lokapalah kah kim kam

tatsatyamannamamrito

jivo vishvah katamah svayambhu brahmaitadamrita esha purusha esha

bhutanamadhipatirbrahmanah sayujyam

salokatamapnotyetasameva

devatanam sayujyam sarshtitam

samanalokatamapnoti ya evam

vedetyupanishat || 1||

ghrinih surya adityomarcayanti tapah satyam madhu ksharanti

tadbrahma tadapa

apo jyoti raso'mritam brahma bhurbhuvah suvarom || 2||



shodasho'nuvakah |

nidhanapataye namah | nidhanapatantikaya namah |

urdhvaya namah | urdhvalingaya namah |

hiranyaya namah | hiranyalingaya namah |

suvarnaya namah | suvarnalingaya namah |

divyaya namah | divyalingaya namah |

bhavaya namah| bhavalingaya namah |

sharvaya namah | sharvalingaya namah |

shivaya namah | shivalingaya namah |

jvalaya namah | jvalalingaya namah |

atmaya namah | atmalingaya namah |

paramaya namah | paramalingaya namah |

etatsomasya suryasya sarvalingam sthapayati panimantram

pavitram || 1||



saptadasho'nuvakah |

sadyojatam prapadyami sadyojataya vai namo namah |

bhave bhave natibhave bhavasva mam | bhavodbhavaya namah || 1||



ashtadasho'nuvakah |

vamadevaya namo jyeshthaya namah shreshthaya namo rudraya

namah kalaya namah kalavikaranaya namo balavikaranaya namo

balaya namo balapramathaya namah sarvabhutadamanaya namo

manonmanaya namah || 1||



ekonavimsho'nuvakah |

aghorebhyo'tha ghorebhyo ghoraghoratarebhyah | sarvatah sharva

sarvebhyo namaste astu rudrarupebhyah || 1||



vimsho'nuvakah |

tatpurushaya vidmahe mahadevaya dhimahi | tanno rudrah

pracodayat || 1||



ekavimsho'nuvakah |

ishanah sarvavidyanamishvarah sarvabhutanam

brahmadhipatirbrahmano'dhipatirbrahma shivo me astu sadashivom

|| 1||



dvavimsho'nuvakah |

namo hiranyabahave hiranyavarnaya hiranyarupaya hiranyapataye|

ambikapataya umapataye pashupataye namo namah || 1||



trayovimsho'nuvakah |

ritam satyam param brahma purusham krishnapingalam |

urdhvaretam virupaksham vishvarupaya vai namo namah || 1||



caturvimsho'nuvakah |

sarvo vai rudrastasmai rudraya namo astu | purusho vai rudrah

sanmaho namo namah |

vishvam bhutam bhuvanam citram bahudha jatam jayamanam ca

yat |

sarvo hyesha rudrastasmai rudraya namo astu || 1||



pancavimsho'nuvakah |

kadrudraya pracetase midhushtamaya tavyase | vocema

shantamam hride |

sarvohyesha rudrastasmai rudraya namo astu || 1||



shadvimsho'nuvakah |

yasya vaikankatyagnihotrahavani bhavati

pratyevasyahutayastishthatyatho

pratishthityai || 1||



saptavimsho'nuvakah |

krinushva paja iti panca |

krinushva pajah prasitim na prithvim yahi rajevamava|cm

ibhena |

trishvimanu prasitim drunano'stasi vidhya

rakshasastapishthaih || 1||

tava bhramasa ashuya patantyanu sprisha dhrishata

shoshucanah |

tapumshyagne juhva patanganasandito vi srija vishvagulkah ||

2||

prati spasho visrija turnitamo bhava payurvishi asya adabdhah |

yo no dure aghasham so yo antyagne makishte

vyathiradadharshita || 3||

udagne tishtha pratya tanushva nyamitram|c oshatattigmahete |

yo no aratim samidhana cakre nicatam dhakshyatasam na

shushkam || 4||

urdhvo bhava pratim vidhyadhyasmadavishkrinushva

daivyanyagne |

avasthira tanuhi yatujunam jamimajamim pramrinihi

shatrun || 5||



ashtavimsho'nuvakah |

aditirdeva gandharva manushyah pitaro'surastesham

sarvabhutanam mata medini mahati mahi savitri gayatri

jagatyurvi prithvi bahula vishva bhuta katama kaya sa

satyetyamriteti vasishthah || 1||



ekonatrimsho'nuvakah |

apo va idam sarvam vishva bhutanyapah prana va apah

pashava apo'nnamapo'mritamapah samradapo viradapah

svaradapashchandam syapo jyotim shyapo

yajum shyapah

satyamapah sarva devata apo bhurbhuvah suvarapa om || 1||



trimsho'nuvakah |

apah punantu prithivim prithivi puta punatu mam |

punantu brahmanaspatirbrahmaputa punatu mam || 1||

yaducchishtamabhojyam yadva dushcaritam mama |

sarvam punantu mamapo'satam ca pratigraham svaha || 2||



ekatrimsho'nuvakah |

agnishca ma manyushca manyupatayashca manyukritebhyah |

papebhyo rakshantam | yadahna papamakarsham |

manasa vaca hastabhyam | padbhyamudarena shishna |

ahastadavalimpatu | yatkinca duritam mayi | idamaham

mamamritayoni |

satye jyotishi juhomi svaha || 1||



dvatrimsho'nuvakah |

suryashca ma manyushca manyupatayashca manyukritebhyah |

papebhyo rakshantam | yadratriya papamakarsham |

manasa vaca hastabhyam | padbhyamudarena shishna |

ratristadavalumpatu |

yatkinca duritam mayi | iadamaham mamamritayoni | surye

jyotishi svaha || 1||



trayastrimsho'nuvakah |

omityekaksharam brahma | agnirdevata brahma ityarsham |

gayatram

chandam paramatmam sarupam | sayujyam viniyogam || 1||



catustrimsho'nuvakah |

ayatu varada devi aksharam brahma sammitam |

gayatri chandasam matedam brahma jushasva nah || 1||

yadahnatkurute papam tadahnatpratimucyate |

yadratriyatkurute papam tadratriyatpratimucyate |

sarvavarne mahadevi sandhyavidye sarasvati || 2||



pancatrimsho'nuvakah |

ojo'si saho'si balamasi bhrajo'si devanam dhamanamasi

vishvamasi

vishvayuah sarvamasi sarvayurabhibhurom gayatrimavahayami

savitrimavahayami sarasvatimavahayami

chandarhinavahayami

shriyamavahayami gayatriya gayatri chando vishvamitra

rishih

savita devatagnirmukham brahma shiro vishnuhridayam rudrah

shikha

prithivi yonih pranapanavyanodanasmana saprana shvetavarna

sankhyayanasagotra gayatri caturvimshatyakshara tripada

shtkukshih

pancashirshopanayane viniyogah || 1||

om bhuh | om bhuvah | om suvah | om mahah | om janah | om

tapah |

om satyam | om tatsaviturvarenyam bhargo devasya dhimahi |

dhiyo yo nah pracodayat | omapo jyoti raso'mritam brahma

bhurbhuvah suvarom || 2||



shattrimsho'nuvakah |

uttame shikhare devi jate bhumyam parvatamurdhani |

brahmanebhyo'bhyanujnata gaccha devi yathasukham || 1||

stuto maya varada vedamata pracodayanti pavane dvijata |

ayuh prithivyam dravinam brahmavarcasam mahyam datva

prajatum brahmalokam || 2||



saptatrimsho'nuvakah |

ghrinih surya adityo na prabha vatyaksharam | madhu ksharanti

tadrasam |

satyam vai tadrasamapo jyoti raso'mritam brahma bhurbhuvah

suvarom || 1||



trisuparnamantrah 1

ashtatrimsho'nuvakah |

brahmametu mam | madhumetu mam | brahmameva madhumetu mam |

yaste soma

praja vatso'bhi so aham | duhshvapnahan durushshaha | yaste

soma

pranam stanjuhomi || 1||

trisuparnamayacitam brahmanaya dadyat | brahmahatyam va

ete ghnanti |

ye brahmanastrisuparnam pathanti | te somam prapnuvanti | a

sahasrat panktim

punanti | om || 2||



trisuparnamantrah 2

ekonacatvarimsho'nuvakah |

brahma medhaya | madhu medhaya | brahmameva madhumedhaya || 1||

adyano deva savitah prajavatsavih saubhagam | para

duhshvapniyam suva || 2||

vishvani deva savitarduritani parasuva | yadbhadram tanmama

asuva || 3||

madhuvata ritayate madhuksharanti sindhavah | madhvirnah

santvoshadhih || 4||

madhu naktamutoshasi madhumatparthivam rajah | madhudyaurastu

nah pita || 5||

madhumanno vanaspatirmadhumam astu suryah | madhvirgavo

bhavantu nah || 6||

ya imam trisuparnamayacitam brahmanaya dadyat |

bhrunahatyam va ete ghnanti |

ye brahmanastrisuparnam pathanti | te somam prapnuvanti | a

sahasratpanktim punanti | om || 7||



trisuparnamantrah 3

catvarimsho'nuvakah |

brahma medhava | madhu medhava | brahmameva madhu medhava || 1||

brahma devanam padavih kavinamrishirvipranam mahisho

mriganam |

shyeno griddhanam svadhitirvananam somah pavitramatyeti

rebhat || 2||

ham sah shucishadvasurantarikshasaddhota

vedishadatithirduronasat |

nrishadvarasadritasadvyomasadabja goja ritaja adrija ritam

brihat || 3||

rice tva rice tva samitsravanti sarito na dhenah |

antarhrida manasa puyamanah | ghritasya dhara

abhicakashimi || 4||

hiranyayo vetaso madhya asam | tasmintsuparno madhukrit

kulayi bhajannaste

madhu devatabhyah | tasyasate harayah sapta tire svadham

duhana amritasya

dharam || 5||

ya idam trisuparnamayacitam brahmanaya dadyat |

virahatyam va ete ghnanti |

ye brahmanastrisuparnam pathanti | te somam prapnuvanti |

asahasrat

panktim punanti | om || 6||



ekacatvarimsho'nuvakah |

medhadevi jushamana na agadvishvaci bhadra

sumanasyamana |

tvaya jushta jushamana duruktanbrihadvadema vidathe

suvirah || 1||

tvaya jushta rishirbhavati devi tvaya brahmagatashriruta

tvaya |

tvaya jushtashcitram vindate vasu sa no jushasva dravinena

medhe || 2||



dvicatvarimsho'nuvakah |

medham ma indro dadatu meadham devi sarasvati |

medham me ashvinavubhavadhattam pushkarasrajau || 1||

apsarasu ca ya medha gandharveshu ca yanmanah |

daivi medha sarasvati sa mam medha surabhirjushatam

svaha || 2||



tricatvarimsho'nuvakah |

a mam medha surabhirvishvarupa hiranyavarna jagati jagamya |

urjasvati payasa pinvamana sa mam medha supratika

jushatam || 1||



catushcatvarimsho'nuvakah |

mayi medham mayi prajam mayyagnistejo dadhatu |

mayi medham mayi prajam mayindra indriyam dadhatu |

mayi medham mayi prajam mayi suryo bhrajo dadhatu || 1||



pancacatvarimsho'nuvakah |

apaitu mrityuramritam na aganvaivasvato no abhayam krinotu |

parnam vanaspaterivabhi nah shiyatam rayih sacatam nah

shacipatih || 1||



shatcatvarimsho'nuvakah |

param mrityo anuparehi pantham yaste sva itaro devayanat |

cakshushmate shrinvate te bravimi ma nah prajam ririsho

mota viran || 1||



saptacatvarimsho'nuvakah |

vatam pranam manasanvarabhamahe prajapatim yo bhuvanasya

gopah |

sa no mrityostrayatam patvam haso jyogjiva jarama shimahi

|| 1||



ashtacatvarimsho'nuvakah |

amutrabhuyadadha yadyamasya brihaspate abhishasteramuncah |

pratyauhatamashvina mrityumasmaddevanamagne bhishaja

shacibhih || 1||



ekonapancasho'nuvakah |

harim harantamanuyanti deva vishvasyeshanam vrishabham

matinam |

brahmasarupamanu medamagadayanam ma vivadhirvikramasva || 1||



pancasho'nuvakah |

shalkairagnimindhana ubhau lokau sanemaham |

ubhayorlokayorridhvati mrityum taramyaham || 1||



ekapancasho'nuvakah |

ma chido mrityo ma vadhirma me balam vivriho ma pramoshih |

prajam ma me ririsha ayurugra nricakshasam tva havisha

vidhema || 1||



dvipancasho'nuvakah |

ma no mahantamuta ma no arbhakam ma na ukshantamuta ma na

ukshitam |

ma no vadhih pitaram mota mataram priya ma nastanuvo rudra

ririshah || 1||



tripancasho'nuvakah |

ma nastoke tanaye ma na ayushi ma no goshu ma no ashveshu

ririshah |

viranma no rudra bhamito vadhirhavishmanto namasa vidhema te

|| 1||



catushpancasho'nuvakah |

prajapate na tvadetanyanyo vishva jatani pari ta babhuva |

yatkamaste juhumastanno astu vayam syama patayo rayinam ||

1||



pancapancasho'nuvakah |

svastida vishaspatirvritraha vimridho vashi |

vrishendrah pura etu nah svastida abhayankarah || 1||



shatpancasho'nuvakah |

tryambakam yajamahe sugandhim pushtivardhanam |

urvarukamiva bandhananmrityormukshiya mamritat || 1||



saptapancasho'nuvakah |

ye te sahasramayu pasha mrityo martyaya hantave |

tan yajnasya mayaya sarvanavayajamahe || 1||



ashtapancasho'nuvakah |

mrityave svaha mrityave svaha || 1||



ekonashashtitamo'nuvakah |

devakritasyainaso'vayajanamasi svaha |

manushyakritasyainaso'vayajanamasi svaha |

pitrikritasyaiso'vayajanamasi svaha |

atmakritasyainaso|vayajanamasi svaha |

anyakritasyainaso'vayajanamasi svaha |

asmatkritasyainaso'vayajanamasi svaha |

yaddiva ca naktam cainashcakrima tasyavayajanamasi svaha |

yatsvapantashca jagratashcainashcakrima tasyavayajanamasi

svaha |

yatsushuptashca jagratashcainashcakrima tasyavayajanamasi

svaha |

yadvidvam sashcavidvam sashcainashcakrima

tasyavayajanamasi svaha |

enasa enaso'vayajanamasi svaha || 1||



shashtitamo'nuvakah |

yadvo devashcakrima jihvayam guru manaso va prayuti

devahedanam |

arava yo no abhi ducchunayate tasmin tadeno vasavo nidhetana

svaha || 1||



ekashashtitamo'nuvakah |

kamo'karshinnamo namah | kamo'karshitkamah karoti naham

karomi kamah karta

naham karta kamah karayita naham karayita esha te kama

kamaya svaha || 1||



dvishashtitamo'nuvakah |

manyurakarshinnamo namah | manyurakarshinmanyuh karoti naham

karomi manyuh karta naham karta

manyuh karayita naham karayita esha te manyo manyave svaha

|| 1||



trishashtitamo'nuvakah |

tilanjuhomi sarasan sapishtan gandhara mama citte ramantu

svaha || 1||

gavo hiranyam dhanamannapanam sarvesham shriyai svaha

|| 2||

shriyam ca lakshmim ca pushtim ca kirtim canrinyatam

| brahmanyam bahuputratam | shraddhamedhe prajah sandadatu

svaha || 3||



catuhshashtitamo'nuvakah |

tilah krishnastilah shvetastilah saumya vashanugah |

tilah punantu me papam yatkincid duritam mayi svaha || 1||

corasyannam navashraddham brahmaha gurutalpagah |

gosteyam surapanam bhrunahatya tila shantim shamayantu

svaha || 2||

shrishca lakshmishca pushtishca kirtim canrinyatam |

brahmanyam bahuputratam | shraddhamedhe prajna tu jatavedah

sandadatu svaha || 3||



pancashashtitamo'nuvakah |

pranapanavyanodanasamana me shudhyantam

jyotiraham viraja vipapma bhuyasam svaha || 1||

vanmanashcakshuhshrotrajihvaghranaretobuddhyakutihsankalpa

me shudhyantam

jyotiraham viraja vipapma bhuyasam svaha || 2||

tvakcarmamamsarudhiramedomajjasnayavo'sthini me shudhyantam

jyotiraham viraja vipapma bhuyasam svaha || 3||

shirahpanipadaparshvaprishthorudharajanghashishnopasthapayav

o me shudhyantam

jyotiraham viraja vipapma bhuyasam svaha || 4||

uttishtha purusha harita pingala lohitakshi dehi dehi

dadapayita me shudhyantam

jyotiraham viraja vipapma bhuyasam svaha || 5||



shatshashtitamo'nuvakah |

prithivyaptejovayurakasha me shudhyantam

jyotiraham viraja vipapma bhuyasam svaha || 1||

shabdasparsharuparasagandha me shudhyantam

jyotiraham viraja vipapma bhuyasam svaha || 2||

manovakkayakarmani me shudhyantam

jyotiraham viraja vipapma bhuyasam svaha || 3||

avyaktabhavairahankarair-

jyotiraham viraja vipapma bhuyasam svaha || 4||

atma me shudhyantam

jyotiraham viraja vipapma bhuyasam svaha || 5||

antaratma me shudhyantam

jyotiraham viraja vipapma bhuyasam svaha || 6||

paramatma me shudhyantam

jyotiraham viraja vipapma bhuyasam svaha || 7||

kshudhe svaha | kshutpipasaya svaha | vivityai svaha |

rigvidhanaya svaha | kashotkaya svaha | om svaha || 8||

kshutpipasamalam jyeshthamalalakshmirnashayamyaham |

abhutimasamriddhim ca sarvannirnuda me papmanam svaha

|| 9||

annamayapranamayamanomayavijnanamayamanandamayamatma me

shudhyantam

jyotiraham viraja vipapma bhuyasam svaha || 10||



saptashashtitamo'nuvakah |

agnaye svaha | vishvebhyo devebhyah svaha | dhruvaya bhumaya

svaha | dhruvakshitaye svaha |

acyutakshitaye svaha | agnaye svishtakrite svaha ||

dharmaya svaha | adharmaya svaha | adbhyah svaha |

oshadhivanaspatibhyah svaha | rakshodevajanebhyah svaha |

grihyabhyah svaha | avasanebhyah svaha | avasanapatibhyah

svaha | sarvabhutebhyah svaha | kamaya svaha | antarikshaya

svaha | yadejati jagati yacca ceshtati namno bhago'yam

namne svaha | prithivyai svaha | antarikshaya svaha | dive

svaha | suryaya svaha | candramase svaha | nakshatrebhyah

svaha | indraya svaha | brihaspataye svaha | prajapataye

svaha | brahmane svaha | svadha pitribhyah svaha | namo

rudraya pashupataye svaha | devebhyah svaha | pitribhyah

svadhastu | bhutebhyo namah | manushyebhyo hanta | prajapataye

svaha | parameshthine svaha || 1||

yatha kupah shatadharah sahasradharo akshitah |

eva me astu dhanyam sahasradharamakshitam || dhanadhanyai

svaha || 2||

ye bhutah pracaranti divanaktam balimicchanto vitudasya

preshyah |

tebhyo balim pushtikamo harami mayi pushtim pushtipatirdadhatu

svaha || 3||



ashtashashtitamo'nuvakah |

om tadbrahma | om tadvayuah | om tadatma | om tatsatyam |

om tatsarvam | om tatpurornamah || 1||

om antashvarati bhuteshu guhayam vishvamurtishu | tvam

yajnastvam vashatkarastvamindrastvam rudrastvam vishnustvam

brahma tvam prajapatih | tvam tadapa apo jyoti raso'mritam

brahma bhurbhuvah suvarom || 2||



ekonasaptatitamo'nuvakah |

shraddhayam prane nivishto'mritam juhomi |

shraddhayamapane nivishto'mritam juhomi |

shraddhayam vyane nivishto'mritam juhomi |

shraddhayamudane nivishto'mritam juhomi |

shraddhayam samane nivishto'mritam juhomi |

brahmani ma atmamritatvaya || 1||

amritopastaranamasi || 2||

shraddhayam prane nivishto'mritam juhomi | shivo ma

vishapradahaya | pranaya svaha ||

shraddhayamapane nivishto'mritam juhomi | shivo ma

vishapradahaya | apanaya svaha ||

shraddhayam vyane nivishto'mritam juhomi | shivo ma

vishapradahaya | vyanaya svaha ||

shraddhayamudane nivishto'mritam juhomi | shivo ma

vishapradahaya | udanaya svaha ||

shraddhayam samane nivishto'mritam juhomi | shivo ma

vishapradahaya | samanaya svaha ||

brahmani ma atmamritatvaya || 3||

amritapidhanamasi || 4||



ekasaptatitamo'nuvakah |

angushthamatrah purusho'ngushtham ca samashritah |

ishah sarvasya jagatah prabhuh prinatu vishvabhuk || 1||



dvisaptatitamo'nuvakah |

van ma asan | nasoh pranah | akshyoshcakshuh | karnayoh

shrotram | bahuvorbalam | uruvorojah | arishta

vishvanyangani tanuh | tanuva me saha namaste astu ma ma

him sih || 1||



trisaptatitamo'nuvakah |

vayah suparna upasedurindram priyamedha rishayo nadhamanah |

apa dhvantamurnuhi purdhi cakshurmumugdhyasmannidhayeva

baddhan || 1||



catuhsaptatitamo'nuvakah |

prananam granthirasi rudro ma vishantakah |

tenannenapyayasva || 1||



pancasaptatitamo'nuvakah |

namo rudraya vishnave mrityurme pahi || 1||



shatsaptatitamo'nuvakah |

tvamagne dyubhistvamashushukshanistvamadbhyastvamashmanaspari |

tvam vanebhyastvamoshadhibhyastvam nrinam nripate jayase

shucih || 1||



saptasaptatitamo'nuvakah |

shivena me santishthasva syonena me santishthasva

brahmavarcasena me

santishthasva yajnasyarddhimanusantishthasvopa te yajna nama

upa te

nama upa te namah || 1||



ashtasaptatitamo'nuvakah |

satyam param param satyam satyena na

suvargallohaccyavante kadacana

satam hi satyam tasmatsatye ramante || 1||

tapa iti tapo nanashanatparam yaddhi param tapastad

durdharsham tad

duradhasha tasmattapasi ramante || 2||

dama iti niyatam brahmacarinastasmaddame ramante || 3||

shama ityaranye munastamacchame ramante || 4||

danamiti sarvani bhutani prasham santi danannatidushkaram

tasmaddane ramante || 5||

dharma iti dharmena sarvamidam parigrihitam

dharmannatidushcaram

tasmaddharme ramante || 6||

prajana iti bhuyam sastasmat bhuyishthah prajayante tasmat

bhuyishthah prajanane ramante || 7||

agnaya ityaha tasmadagnaya adhatavyah || 8||

agnihotramityaha tasmadagnihotre ramante || 9||

yajna iti yajnena hi deva divam gatastasmadyajne ramante ||

10||

manasamiti vidvam sastasmadvidvam sa eva manase ramante

|| 11||

nyasa iti brahma brahma hi parah paro hi brahma tani va

etanyavarani

tapam si nyasa evatyarecayat ya evam vedetyupanishat ||

12||



ekonashititamo'nuvakah |

prajapatyo harunih suparneyah prajapatim pitaramupasasara kim

bhagavantah paramam vadantiti tasmai provaca || 1||

satyena vayuravati satyenadityo rocate divi satyam vacah

pratishtha satye sarvam pratishthitam tasmatsatyam paramam

vadanti || 2||

tapasa deva devatamagra ayan tapasarshayah suvaranvavindan

tapasa sapatnanpranudamaratistapasi sarvam pratishthitam

tasmattapah paramam vadanti || 3||

damena dantah kilbishamavadhunvanti damena brahmacarinah

suvaragacchan damo bhutanam duradharsham dame sarvam

pratishthitam tasmaddamah paramam vadanti || 4||

shamena shantah shivamacaranti shamena nakam munayo'nvavindan

shamo bhutanam duradharsham shame sarvam pratishthitam

tasmacchamah paramam vadanti || 5||

danam yajnanam varutham dakshina loke dataram

sarvabhutanyupajivanti danenaratirapanudanta danena

dvishanto mitra bhavanti dane sarvam pratishthitam tasmaddanam

paramam vadanti || 6||

dharmo vishvasya jagatah pratishtha loke dharmishtha praja

upasarpanti dharmena papamapanudati dharme sarvam pratishthitam

tasmaddharmam paramam vadanti || 7||

prajananam vai pratishtha loke sadhu prajayastantum tanvanah

pitrinamanuno bhavati tadeva tasyanrinam tasmat prajananam

paramam vadanti || 8||

agnayo vai trayi vidya devayanah pantha garhapatya rik

prithivi rathantaramanvaharyapacanah yajurantariksham

vamadevyamahavaniyah sama suvargo loko brihattasmadagnin

paramam vadanti || 9||

agnihotram sayam pratargrihanam nishkritih svishtam

suhutam yajnakratunam prayanam suvargasya lokasya

jyotistasmadagnihotram paramam vadanti || 10||

yajna iti yajno hi devanam yajnena hi deva divam gata

yajnenasuranapanudanta yajnena dvishanto mitra bhavanti yajne

sarvam pratishthitam tasmadyajnam paramam vadanti || 11||

manasam vai prajapatyam pavitram manasena manasa sadhu

pashyati rishayah praja asrijanta manase sarvam pratishthitam

tasmanmanasam paramam vadanti || 12||

nyasa ityahurmanishino brahmanam brahma vishvah katamah

svayambhuh prajapatih samvatsara iti || 13||

samvatsaro'savadityo ya esha aditye purushah sa parameshthi

brahmatma || 14||

yabhiradityastapati rashmibhistabhih parjanyo varshati

parjanyenaushadhivanaspatayah prajayanta oshadhivanaspatibhirannam

bhavatyannena pranah pranairbalam balena tapastapasa shraddha

shraddhaya medha medhaya manisha manishaya mano manasa

shantih shantya cittam cittena smritih smritya smaram

smarena vijnanam vijnanenatmanam vedayati tasmadannam

dadansarvanyetani dadatyannatprana bhavanti bhutanam

pranairmano manasashca vijnanam vijnanadanando brahma yonih

|| 15||

sa va esha purushah pancadha pancatma yena sarvamidam

protam prithivi cantariksham ca dyaushca

dishashcavantaradishashca sa vai sarvamidam jagatsa

sabhutam sa bhavyam jijnasaklripta ritaja rayishthah

shraddha satyo pahasvantamasoparishtat | jnatva tamevam

manasa hrida ca bhuyo na mrityumupayahi

vidvan | tasmannyasamesham tapasamatiriktamahuh || 16||

vasuranvo vibhurasi prane tvamasi sandhata brahman tvamasi

vishvasrittejodastvamasyagnerasi varcodastvamasi suryasya

dyumnodastvamasi candramasa upayamagrihito'si brahmane tva

mahase || 17||

omityatmanam yunjita | etadvai mahopanishadam devanam

guhyam | ya evam veda brahmano mahimanamapnoti tasmadbrahmano

mahimanamityupanishat || 18||



ashititamo'nuvakah |

tasyaivam vidusho yajnasyatma yajamanah shraddha patni

shariramidhmamuro vedirlomani barhirvedah shikha hridayam yupah

kama ajyam manyuh pashustapo'agnirdamah shamayita danam

dakshina vagghota prana udgata cakshuradhvaryurmano brahma

shrotramagnit yavaddhriyate sa diksha yadashnati

taddhaviryatpibati tadasya somapanam yadramate tadupasado

yatsancaratyupavishatyuttishthate ca sa pravargyo yanmukham

tadahavaniyo ya vyahritirahutiryadasya vijnana tajjuhoti

yatsayam prataratti tatsamidham yatpratarmadhyandinam sayam

ca tani savanani ye ahoratre te darshapurnamasau

ye'rdhamasashca masashca te caturmasyani ya ritavaste

pashubandha ye samvatsarashca parivatsarashca te'harganah

sarvavedasam va etatsatram yanmaranam tadavabhritha etadvai

jaramaryamagnihotram satram ya evam vidvanudagayane pramiyate

devanameva mahimanam gatvadityasya sayujyam gacchatyatha yo

dakshine pramiyate pitrinameva mahimanam gatva candramasah

sayujyam gacchatyetau vai suryacandramasormahimanau brahmano

vidvanabhijayati tasmad brahmano mahimanamityupanishat || 1||



om sham no mitrah sham varunah | sham no bhavatyaryama | sham

na indro brihaspatih | sham no vishnururukramah |

namo brahmane | namaste vayo | tvameva pratyaksham brahmasi |

tvameva pratyaksham brahmavadisham | ritamavadisham

|satyamavadisham | tanmamavit | tadvaktaramavit |

avinmam | avidvaktaram ||



om sahanavavatu | saha nau bhunaktu | saha viryam karavavahai |

tejasvi navadhitamastu | ma vidvishavahai ||



om shantih shantih shantih ||




iti mahanarayanopanishatsamapta
 ||http://kanfusion.blogspot.in/2009/03/maha-narayanopanishad-translation-by.html
Mahanarayanopanishat  Sanskrit Text and Meaning.

2 comments:

  1. Hi, In this post, I have a question. You wrote:

    catustrimsho'nuvakah |

    ayatu varada devi aksharam brahma sammitam |

    gayatri chandasam matedam brahma jushasva nah || 1||


    In the above, the last words are "jushasva nah". As you know, this is part of the gayatri-aavaahanam in sandhya. Now, some recite this as "jushasva me". Which is correct? In the full text of the KVY-10 available here at http://www.sanskritweb.net/yajurveda/ta-10.pdf, it is given as "jushasva me".

    ReplyDelete
  2. Anonymous4:10 PM

    no doubt, in the traditional rigvedic gayatri japa process the manthra used for aavaahanam is jushaswa me.. but nah is only the plural. In a manthra of universal application all over India, such minor paadabedhaas are possible and the spirit is not defeated either way.

    ReplyDelete