pachai maamalai pol mene

Monday, March 12, 2012

the Viraat purusha

अण्डं तत्खलु पूर्वसृष्टसलिले तिष्ठत् सहस्रं समा
निर्बिन्दन्नकृथश्च्तुर्दश्जगद्रूपं विराडाह्वयं।
साहस्रैः करपादमूर्धनिवहैर् निश्शेषजीवात्मको
निर्भातोऽसि मरुत्पुराधिप स मां त्रायस्व सर्वामयात्॥१०
श्रीमन्नारायणीयं दशकं ५
पूर्वसृष्टसलिले सहस्रं समाः तिष्टत् तत् खलु अण्डं निर्भिन्दन् चतुर्दशजगद्रूपं  विराडाह्वयं अकृथाः।  निःश्शेषजीवात्मकः साहस्रैः करपादमूर्धनिवहैः निर्भातः असि।  मरुत्पुराधिप सः मां सर्वामयात् त्रायस्व।


aṇḍaṁ tatkhalu pūrvasṛṣṭasalile tiṣṭhat sahasraṁ samā
nirbindannakṛthaścturdaśjagadrūpaṁ virāḍāhvayaṁ|
sāhasraiḥ karapādamūrdhanivahair niśśeṣajīvātmako
nirbhāto'si marutpurādhipa sa māṁ trāyasva sarvāmayāt||10
śrīmannārāyaṇīyaṁ daśakaṁ 5
pūrvasṛṣṭasalile sahasraṁ samāḥ tiṣṭat tat khalu aṇḍaṁ nirbhindan caturdaśajagadrūpaṁ  virāḍāhvayaṁ akṛthāḥ|  niḥśśeṣajīvātmakaḥ sāhasraiḥ karapādamūrdhanivahaiḥ nirbhātaḥ asi|  marutpurādhipa saḥ māṁ sarvāmayāt trāyasva|

The golden egg created by you floated for thousand years  in the primordial waters already present through your will.  You divided that egg into fourteen exact parts as worlds called viraats.  You  manifested and encompassed the entire universe in that Viraat form forming the internal living force of all the moving and non-moving objects, you shone  there possessed  of  thousand heads, limbs.
You the Lord of the city of winds, who manifested as the Viraatpursha, oh Guruvayurappa, that you, please save me from the pangs of all these ailments.

This virat purusha is described in the Vedas as Sahasresheershaa purushaH sahasraakshaH sahasrapaad.... remember the PurushasookthaM?

--
।श्रीकृष्णो रक्षतु।
|śrīkṛṣṇo rakṣatu|
Have a nice and happy day
with profound respect and warm regards
K V Ananthanarayanan
blog   http://kanfusion.blogspot.com/
त्यजन्तु बान्धवाः सर्वे निन्दन्तु गुरवो जनाःI
तदापि परमानन्दो गोविन्दो मम जीवनंII
let all my relatives abandon me, let the great people insult me, still I am in supreme bliss since my life  is GOVINDA alone.
Iकृष्णात् परं किमपि तत्वं अहं न जाने"I
लोकाः समस्ताः सुखिनो भवन्तु।
lokāḥ samastāḥ sukhino bhavantu|

1 comment:

  1. what a soothing background music and a pleasant site. Congrats and thanks for this creation

    ReplyDelete