pachai maamalai pol mene

Thursday, May 08, 2014


Pancharatna Stotram of Anjaneyaswamy

( Attributed to Sri AdhiShankaraacharya)




वीताखिलविषयेच्छं जतानन्दाश्रुपुळकमत्यच्छं
सीतापतिदूताख्यं वातात्मजमद्य भावये हृद्यं॥१॥
तरुणारुणमुखकमलं करुणारसपूरितापाङ्गं
साजीवनमाशासे मञ्जुमहिमानं अञ्जनाभाग्यं॥२॥
शम्बरवैरिशरातिगमंबुजदल विपुललोचनोदारं
कंबुगळमनिलदिष्टं बिंबज्वलितोष्टमेकमालंबे॥३॥
दूरीकृतसीतार्त्तिः प्रकटीकृतरामवैभवस्फूर्त्तिः
दारितदशमुखकीर्त्तिः पुरतो मम भातु हनूमतो मूर्त्तिः॥४॥
वानरनिकराद्ध्यक्षं दानवकुलकुमुदरविकरसदृक्षम्
दीनजनावनदीक्षं पवनतपःपाकपुञ्जमद्राक्षम्॥५॥
एतत् पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यं
चिरमिह निखिलान् भोगान् भुक्त्वा श्रीरामभक्तिमान् भवति
॥इति श्र्रिमत् शन्कराचार्यविरचितम् हनूमत् पञ्चरत्न स्तोत्रम्॥
vītākhilaviṣayecchaṁ jatānandāśrupuḻakamatyacchaṁ
sītāpatidūtākhyaṁ vātātmajamadya bhāvaye hṛdyaṁ||1||
taruṇāruṇamukhakamalaṁ karuṇārasapūritāpāṅgaṁ
sājīvanamāśāse mañjumahimānaṁ añjanābhāgyaṁ||2||
śambaravairiśarātigamaṁbujadala vipulalocanodāraṁ
kaṁbugaḻamaniladiṣṭaṁ biṁbajvalitoṣṭamekamālaṁbe||3||
dūrīkṛtasītārttiḥ prakaṭīkṛtarāmavaibhavasphūrttiḥ
dāritadaśamukhakīrttiḥ purato mama bhātu hanūmato mūrttiḥ||4||
vānaranikarāddhyakṣaṁ dānavakulakumudaravikarasadṛkṣam
dīnajanāvanadīkṣaṁ pavanatapaḥpākapuñjamadrākṣam||5||
etat pavanasutasya stotraṁ yaḥ paṭhati pañcaratnākhyaṁ
ciramiha nikhilān bhogān bhuktvā śrīrāmabhaktimān bhavati
||iti śrrimat śankarācāryaviracitam hanūmat pañcaratna stotram||
viitaakhilaviSayecchhaM jataanandaashrupuLakamatyacchhaM
siitaapatiduutaakhyaM vaataatmajamadya bhaavaye hR^idyaM..1..
taruNaaruNamukhakamalaM karuNaarasapuuritaapaa~NgaM
saajiivanamaashaase ma~njumahimaanaM a~njanaabhaagyaM..2..
shambaravairisharaatigamaMbujadala vipulalochanodaaraM
kaMbugaLamaniladiSTaM biMbajwalitoSTamekamaalaMbe..3..
duuriikR^itasiitaarttiH prakaTiikR^itaraamavaibhavasphuurttiH
daaritadashamukhakiirttiH purato mama bhaatu hanuumato muurttiH..4..
vaanaranikaraaddhyakSaM daanavakulakumudaravikarasadR^ikSam
diinajanaavanadiikSaM pavanatapaHpaakapu~njamadraakSam..5..
etat pavanasutasya stotraM yaH paThati pa~ncharatnaakhyaM
chiramiha nikhilaan bhogaan bhuktwaa shriiraamabhaktimaan bhavati
..iti shrrimat shankaraachaaryavirachitam hanuumat pa~ncharatna stotram..
I contemplate upon the pleasant form of the Son of the Wind( AnjaneyaSwamy) who is free from all sensual desires, who is in tears of ecstacy (in contemplation of Rama), who is extemely pure at heart, who is named as the emissary of the consort of Seetha (Rama)
I contemplate on the quintessance of fortune of mother Anjana, whose lotus-like face is of reddish colour resembling the morning Sun, whose side-wise glances are filled with mercy and compassion( for the devotees), whose lore is beautiful and praiseworthy, and pray for long and happy life..
I take refuge in the form of Hanuman, who moves at a speed exceeding the arrows of the enemy of Shambaraasura (Pradhyuma..the Son of Krishna is the famous enemy of Sambara), whose eyes are as wide as the petals of a full-blown lotus, whose neck shapely like a conch, who is as efficient and valourous as the windgod himself, whose lower lip is shining like the flame.
May the glorious form of Hanuman shine in front of me.. He is the remover of the sorrows of Maatha Seetha. He is always engaged in spreading the fame of Sri Rama. He is the destroyer of the pride of the Tenheaded demom Ravana.
I am seeing before me in all His glory the resplendant result of the eternal penance of the Wind God (Hanuman is the result of the penance of His eminent father ), the leader of the huge army of monkeys, who is like the rays of sun causing distress to the lily flower, who is always eager to help devotees in distress.
This is the stotram called the Pancharatnam (five gems) in praise of the glorious son of Windgod(Hanumanji).. those who read this daily will long live on this earth enjoying all that is great and would become an eternal devotee of Sri Rama

No comments:

Post a Comment