pachai maamalai pol mene

Saturday, August 04, 2012

Gaayatree Homa Vidhi


Gaayatree Homa Vidhi
It is the practice for  Brahmins belonging to all Sakhas to perform Gayatrijapam   on the Krishna Paksha prathama on Sravana month.. We chant 1008 times the Gayatri mantra.  

But the original ritual expected of us was offering 1008 palasa samiths dipped in ghee or milk to the agni.  

The bramacharis were expected to perform the homa in the agni  generated  for samidhaadhaana and the grihastas are expected to perform the Homa  in Laukika agni.   

Actually in the dharmastraas  there was an exception clause Japet vaa.. (in the alternate),  meaning if we are not  able to do Homam, we can chant gayatri 1008 times.and now the exception has become rule.
  
Only the brahmachari performing the gayatri japam after upakarmam for the first time is now doing the Homam..

The various rituals are discussed below In brief.

We have to perform  Vigneswara puja.. in Haridra Bimbam..

The brahmachari performing the Homam for the first time should perform anujna..
For this some vaidikaas are to be present..
आचम्य  विघ्नेश्वरपूजाम् कृत्वा  अनुज्ञाम् कुर्यात्।   हरिः ॐ नमः सदसे---नमः॥ अशेषे हे परिषद् भवत् पादमूले  मया समर्पितां इमां दक्षिणां तांबूलं च स्वीकृत्य  ----- नक्षत्रे--रशौ जातस्य -- शर्मणः मम जन्माभ्यासात् जन्मप्रभृति एतत् क्षनपर्यन्तम् कृतानां समस्तपापक्षयात्रं  परमेश्वरप्रीत्यर्थं  दोषवतपनीय प्रायश्चित्तर्थं मिथ्याधीत प्रायश्चित्तार्थं सम्वत्सर प्रायश्चित्तार्थं च गायत्री महामन्त्रेण अग्नौ समित्सहस्रं आधातुं योग्यतासिद्धिरस्तु इति अनुगृहाण॥॥  योग्यतासिद्धिरस्तु  इति ब्राह्मणानां प्रतिवचनं।
ācamya  vighneśvarapūjām kṛtvā  anujñām kuryāt|   hariḥ om namaḥ sadase---namaḥ|| aśeṣe he pariṣad bhavat pādamūle  mayā samarpitāṁ imāṁ dakṣiṇāṁ tāṁbūlaṁ ca svīkṛtya  ----- nakṣatre--raśau jātasya -- śarmaṇaḥ mama janmābhyāsāt janmaprabhṛti etat kṣanaparyantam kṛtānāṁ samastapāpakṣayātraṁ  parameśvaraprītyarthaṁ  doṣavatapanīya prāyaścittarthaṁ mithyādhīta prāyaścittarthaṁ samvatsara prāyaścittārthaṁ ca gāyatrī mahāmantreṇa agnau samitsahasraṁ ādhātuṁ yogyatāsiddhirastu iti anugṛhāṇa||||  yogyatāsiddhirastu  iti brāhmaṇānāṁ prativacanaṁ|

सङ्कल्पः  -- पवित्रं धृत्वा दर्भेष्वासीनः दर्भान् धारयमाणः    शुक्ळांबरधरं विष्णुं ----ॐ भूः--प्राणानयम्य॥। ममोपात्त समस्थ दुरितक्षयद्वरा श्री परमेश्वरप्रीत्थ्यर्थं तदेव लग्नं सुदिनम् तदेव ताराबालं----कृष्णपक्षे अद्य प्रथमायां शुभतिथौ   मम जन्माभ्यासात्----पर्यन्तम् कृतानां समस्थपापक्षयार्थं दोषवतपदनीय प्रायश्चित्तार्थं मिथ्याधीतप्रायश्चित्तार्थं संवत्सरप्रायश्चित्तार्थं च गायत्री मन्त्रेण अग्नौ समित् सहस्रं आधास्ये।
saṅkalpaḥ  -- pavitraṁ dhṛtvā darbheṣvāsīnaḥ darbhān dhārayamāṇaḥ    śukḻāṁbaradharaṁ viṣṇuṁ ----om bhūḥ--prāṇānayamya ||| mamopātta samastha duritakṣayadvarā śrī parameśvaraprītthyarthaṁ tadeva lagnaṁ sudinam tadeva tārābālaṁ----kṛṣṇapakṣe adya prathamāyāṁ śubhatithau   mama janmābhyāsāt----paryantam kṛtānāṁ samasthapāpakṣayārthaṁ doṣavatapadanīya prāyaścittārthaṁ mithyādhītaprāyaścittārthaṁ saṁvatsaraprāyaścittārthaṁ ca gāyatrī mantreṇa agnau samit sahasraṁ ādhāsye|

उल्लिख्य भूर्भुवस्सुवरोमित्यग्निं प्रतिष्टाप्य पुण्याहं वाचयित्वा सर्वोपकरणानि प्रोक्ष्य  प्रोक्षणीसंस्कारं आज्यसंस्कारं दर्वीसंस्कारं च कृत्वा ॐ भूर्भुवस्सुवरों इति अग्निं परिषिच्य  अग्नेः दक्षिणतः कलशे मण्डले वा पुरुषसूक्तविधानेन वेदव्यासपूजां कुर्यात्।
ullikhya bhūrbhuvassuvaromityagniṁ pratiṣṭāpya puṇyāhaṁ vācayitvā sarvopakaraṇāni prokṣya  prokṣaṇīsaṁskāraṁ ājyasaṁskāraṁ darvīsaṁskāraṁ ca kṛtvā om bhūrbhuvassuvaroṁ iti agniṁ pariṣicya  agneḥ dakṣiṇataḥ kalaśe maṇḍale vā puruṣasūktavidhānena vedavyāsapūjāṁ kuryāt|

प्रणवस्य ऋषिः ब्रह्मा---इत्यादिना दशप्राणायामं कृत्वा आयात्वित्यनुवाकस्य--। इत्यादिना गायत्रीं आवाह्य  यथशक्तिः किंचित् गायत्रीं जपित्वा क्षीरेण आज्येन वा सिक्ताः समिधः आदध्यात्।
praṇavasya ṛṣiḥ brahmā---ityādinā daśaprāṇāyāmaṁ kṛtvā āyātvityanuvākasya--| ityādinā gāyatrīṁ āvāhya  yathaśaktiḥ kiṁcit gāyatrīṁ japitvā kṣīreeṇa ājyena vā siktāḥ samidhaḥ ādadhyāt|

ॐ भूर्भुवस्सुवः १  तत्सवितुर्वरेण्यं     भर्गो देवस्य धीमहि    धियो यो नः   ४ प्रचोदयात्     इति पञ्चधा विभज्या गायत्रीं जपित्वा एकैकां समिधं अग्नौ प्रक्षिपेत्।  अस्य होमस्य स्वाहाकारो न अस्ति।  अन्ते  सवित्र इदं न मम इति स्वत्वत्यागं कुर्यात्।
om bhūrbhuvassuvaḥ 1  tatsaviturvareṇyaṁ  2   bhargo devasya dhīmahi  3  dhiyo yo naḥ   4 pracodayāt  5   iti pañcadhā vibhajyā gāyatrīṁ japitvā ekaikāṁ samidhaṁ agnaue prakṣipet|  asya homasya svāhākāro na asti|  ante  savitra idaṁ na mama iti svatvatyāgaṁ kuryāt|

ततः सर्वप्रायश्चित्तार्थं व्याहृतीभिः अनाज्ञात त्रयेण केशवाय स्वाहाः इत्यादि द्वादशनामैः च हुत्वा पूर्णाहुतिम् जुहूयात्।
tataḥ sarvaprāyaścittārthaṁ vyāhṛtībhiḥ anājñāta trayeaṇa keśavāya svāhāḥ ityādi dvādaśanāmaiḥ ca hutvā pūrṇāhutim juhūyāt|

अग्निम् परिषिच्य वेदव्यास पुनः पूजां कृत्वा प्रदक्षिणं -- यानि कानि च पापानि---- अभिवादये---नमस्कारः---
agnim pariṣicya vedavyāsa punaḥ pūjāṁ kṛtvā pradakṣiṇaṁ -- yāni kāni ca pāpāni---- abhivādaye---namaskāraḥ---

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रं अकल्मषम्
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः॥
अन्यथा शरणं नास्ति त्वमेव शरणम् मम।
तस्मात् कारुण्यभावेन रक्ष रक्ष महेश्वर॥
vyāsaṁ vasiṣṭhanaptāraṁ śakteḥ pautraṁ akalmaṣam
parāśarātmajaṁ vande śukatātaṁ taponidhim||
vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave|
namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ||
anyathā śaraṇaṁ nāsti tvameva śaraṇam mama|
tasmāt kāruṇyabhāvena rakṣa rakṣa maheśvara||
यज्ञेन यज्ञमयजन्त देवाः तानि धर्म्माणि प्रथमान्न्यासन्
तेहनाकं महिमानः सजन्ते यत्र पूर्व्वे साध्याः सन्ति देवाः॥
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रं अकल्मषम्
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः॥---
ॐ भूर्भुवस्सुवरों अस्मात् कलशात्  मण्डलात् वा  सपरिवारं वेदव्यासं यथास्थानं प्रतिष्टापयामि। शोबनार्थे क्षेमाय पुनरागमनाय च॥
yajñena yajñamayajanta devāḥ tāni dharmmāṇi prathamānnyāsan
tehanākaṁ mahimānaḥ sajante yatra pūrvve sādhyāḥ santi devāḥ||
vyāsaṁ vasiṣṭhanaptāraṁ śakteḥ pautraṁ akalmaṣam
parāśarātmajaṁ vande śukatātaṁ taponidhim||
vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave|
namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ||---om bhūrbhuvassuvaroṁ asmāt kalaśāt  maṇḍalāt vā  saparivāraṁ vedavyāsaṁ yathāsthānaṁ pratiṣṭāpayāmi| śobanārthe kṣemāya punarāgamanāya ca||

स्वाहाः।  अग्नेरुपस्थानं करिष्ये। यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासम् 
यत्ते अग्ने वर्चस्तेनाहं वर्चव्स्वी भूयसम्
यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासम्
मयि मेधां मयि प्रजाम् मय्यग्निस्तेजो दधातु॥
मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु॥
मयि मेधां मयि प्र्जां मयि इन्द्रो इन्द्रियं दधातु॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्र्कृतेः स्वभावात्।
करोमि यद् यद् सकलं परस्मै  नारायणायेति समर्प्पयामि॥
svāhāḥ |  yatte agne tejastenāhaṁ tejasvī bhūyāsam 
yatte agne varcastenāhaṁ varcavsvī bhūyasam
yatte agne harastenāhaṁ harasvī bhūyāsam
mayi medhāṁ mayi prajām mayyagnistejo dadhātu||
mayi medhāṁ mayi prajāṁ mayi sūryo bhrājo dadhātu||
mayi medhāṁ mayi prjāṁ mayi indro indriyaṁ dadhātu||
kāyena vācā manasendriyairvā buddhyātmanā vā prkṛteḥ svabhāvāt|
karomi yad yad sakalaṁ parasmai  nārāyaṇāyeti samarppayāmi||

आचम्य---रक्षाधारणम्-- प्रसादस्वीकरणं--- आशीर्वादः-- हारति--आचर्यसंभावना॥   ब्रह्मार्पणं।
       ācamya---rakṣādhāraṇam-- prasādasvīkaraṇaṁ--- āśīrvādaḥ-- harati-- ācaryasaṁbhāvanā||   brahmārpaṇaṁ||

No comments:

Post a Comment