pachai maamalai pol mene

Thursday, August 02, 2012

gayatrijapasankalpaH


ग़ायत्रीजपसङ्कल्पं
आचम्य
पवित्रम् धृत्वा दर्भेष्वासीनः दर्भान् धारयमाणः।
ॐ शुक्ळाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥ ॐ भूः --- प्राणाण् आयम्य   ममोपात्त समस्त दुरितक्षयद्वारा श्री           प्रीत्यर्थं  तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव  विद्याबलं दैवबलम् तदेव श्रीलक्ष्मीपतेः अङ्घ्रियुगम् स्मरामि।  अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा यः स्मरेत् पुण्डरीकाक्षम् स बाह्य आभ्यन्तरः शुचिः॥ मानसं वाचिकं पापं कर्मणा समुपार्जितं श्रीराम स्मरणेनैव व्यपोहति न संशयः। श्री राम राम राम। तिथिर्विष्णुः तथा वारः नक्षत्रं विष्णुरेव च योगश्च करणम् चैव सर्वं विष्णुमयं जगत्।   श्रीगोविन्द गोविन्द गोविन्द। शुभे शोभने मुहूर्ते  आद्यश्री भगवतः महापुरुषस्य  विष्णोराज्ञया प्रवर्त्तमानस्य आद्यब्रह्मणः   द्वितीये परार्द्धे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे  जम्बूद्वीपे भरतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे  अस्मिन् वर्तमाने व्यापहरिके प्रभवादि षष्ठिसंवत्सराणां मध्ये             नाम संवत्सरे  दक्षिणायने    ऋतौ     मासे कृष्णपक्षे अध्य प्रथमायाम् शुभ तिथौ   वासरः       वासर युक्तायाम्            नक्षत्र युक्तायां शुभयोग शुभकरण एवं गुण विशेषन विशिष्टायाम् अस्यां प्रथमायाम् शुभतिथौ मिथ्याधीत प्रायश्चित्तार्थम् दोषवत् अपथनीयप्राश्चित्तार्थं अष्टोत्तर सहस्रसङ्ख्यया गायत्री महमन्त्रजपं करिष्ये॥   
दर्भान् निरस्य॥  प्रणवस्य-------जप्त्वा   दशः  प्राननायम्य  गायत्रीजपं कुर्यात्।

अध्य गायत्रिजपार्थं॥।  सम्वत्सरः।-- नन्दननाम     ऋतुः  ग्रीष्म    मासः  कटक  वासरः  गुरु   नक्षत्रः   श्रवणः 

ġāyatrījapasaṅkalpaṁ
āacamya
pavitram dhṛtvā darbheṣvāsīnaḥ darbhān dhārayamāṇaḥ|
om śukḻāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujaṁ prasannavadanaṁ dhyāyet sarvavighnopaśāntaye|| om bhūḥ --- (prāṇāṇ āyamya)   mamopātta samasta duritakṣayadvārā śrī           prītyarthaṁ  tadeva lagnaṁ sudinaṁ tadeva tārābalaṁ candrabalaṁ tadeva  vidyābalaṁ daivabalam tadeva śrīlakṣmīpateḥ aṅghriyugam smarāmi|  apavitraḥ pavitro vā sarvāvasthāṁ gato'pi vā yaḥ smaret puṇḍarīkākṣam sa bāhya ābhyantaraḥ śuciḥ|| mānasaṁ vācikaṁ pāpaṁ karmaṇā samupārjitaṁ śrīrāma smaraṇenaiva vyapohati na saṁśayaḥ| śrī rāma rāma rāma| tithirviṣṇuḥ tathā vāraḥ nakṣatraṁ viṣṇureva ca yogaśca karaṇam caiva sarvaṁ viṣṇumayaṁ jagat|   śrīgovinda govinda govinda| śubhe śobhane muhūrte  ādyaśrī bhagavataḥ mahāpuruṣasya  viṣṇorājñayā pravarttamānasya ādyabrahmaṇaḥ   dvitīye parārddhe vaivasvatamanvantare aṣṭāviṁśatitame kaliyuge prathame pāde  jambūdvīpe bharatavarṣe bharatakhaṇḍe meroḥ dakṣiṇe pārśve śakābde  asmin vartamāne vyāpaharike prabhavādi ṣaṣṭhisaṁvatsarāṇāṁ madhye             nāma saṁvatsare  dakṣiṇāyane    ṛtau     māsee kṛṣṇapakṣe adhya prathamāyām śubha tithau   vāsaraḥ       vāsara yuktāyām            nakṣatra yuktāyāṁ śubhayoga śubhakaraṇa evaṁ guṇa viśeṣana viśiṣṭāyām asyāṁ prathamāyām śubhatithau mithyādhīta prāyaścittārtham doṣavat apathanīyaprāścittārthaṁ aṣṭottara sahasrasaṅkhyayā gāyatrī mahamantrajapaṁ kariṣye||   
darbhān nirasya||  praṇavasya-------japtvā   daśaḥ  prānanāyamya  gāyatrījapaṁ kuryāt|


adhya gāyatrijapārthaṁ |||  samvatsaraḥ|-- nandananāma     ṛtuḥ  grīṣma    māsaḥ  kaṭaka  vāsaraḥ  guru   nakṣatraḥ   śravaṇaḥ

No comments:

Post a Comment