pachai maamalai pol mene

Tuesday, May 18, 2010

Fwd: part i of corrected shanthi mantras I shall send the balance next day



---------- Forwarded message ----------
From: Ananthanarayanan Vaidyanathan <kvananthanarayanan@gmail.com>
Date: 2010/5/18
Subject: part i of corrected shanthi mantras I shall send the balance next day
To: G Balasubramanian <gbsub@yahoo.com>


part of the corrected shanthi manthra
ऊँ असतो मा सद् गमय
तमसो मा ज्योतिर् गमय
मृत्योर्मा अमृतं गमय
 ऊँ शान्तिः शान्तिः शाण्तिः
सर्वे सुखिनः सन्तु सर्वे सन्तु निरामयाः
सर्वे भद्राणि पश्यन्तु मा कस्चित् दुःखभाक् भवेत्
ऊँ  शान्तिः शान्तिः शाण्तिः
ऊँ पूर्णमतः पूर्णमिदं पूर्णात् पूर्णमुदच्यते
पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते।
ऊँ शान्तिः शान्तिः शाण्तिः
ū asato mā sad gamaya
tamaso mā jyotir gamaya
mṛtyormā amṛtaṁ gamaya
 ū śāntiḥ śāntiḥ śāṇtiḥ
sarve sukhinaḥ santu sarve santu nirāmayāḥ
sarve bhadrāṇi paśyantu mā kascit duḥkhabhāk bhavet
ū  śāntiḥ śāntiḥ śāṇtiḥ
ū pūrṇamataḥ pūrṇamidaṁ pūrṇāt pūrṇamudacyate
pūrṇasya pūrṇamādāya pūrṇameva avaśiṣyate |
ū śāntiḥ śāntiḥ śāṇtiḥ



--

No comments:

Post a Comment