pachai maamalai pol mene

Sunday, May 23, 2010

shanthi mantras corrected


शान्ति मन्त्रः


ऊँ असतो मा सद् गमय I
तमसो मा ज्योतिर् गमय I
मृत्योर्मा अमृतं गमय I
 ऊँ शान्तिः शान्तिः शान्तिःI
सर्वे सुखिनः सन्तु सर्वे सन्तु निरामयाःI
सर्वे भद्राणि पश्यन्तु मा कस्चित् दुःखभाक् भवेत् I
ऊँ  शान्तिः शान्तिः शान्ति:l
ऊँ पूर्णमतः पूर्णमिदं पूर्णात् पूर्णमुदच्यते
पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते।
ऊँ शान्तिः शान्तिः शान्तिः
ऊँ  सर्वेषां  स्वस्तिर्  भवतु सर्वेषां  शान्तिर्भवतु
सर्वेषाम् पूर्णं भवतु सर्वेषां  मङ्गलं भवतु I
ऊँ  सर्वे  भवन्तु सुखिनः सर्वे  सन्तु निरामयाः
सर्वे भद्रानि पश्यन्तु मा कश्चित् दुःखभाक् भवेत् I
ऊं शान्तिः शान्तिः शान्तिः
ऊँ द्यौ शान्तिरन्तरीक्षं शान्ति
पृथ्वी शान्तिरापः शान्तिः
औषदयः शन्ति  वनस्पतयः शान्तिः
विश्वेदेवाः शान्तिः
 ब्रह्म शान्ति  शर्व शान्ति
शान्तिरेव शान्तिः
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वम् ब्रह्मौपनिषदम् माऽहं ब्रह्म
निराकुर्यां मा मा ब्रह्म
निराकरोदनिराकरणमस्त्वनिराकरणम् मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु ।
ॐ शान्तिः शान्तिः शान्तिः ॥

ū asato mā sad gamaya
tamaso mā jyotir gamaya
mtyormā amta gamaya
 ū śānti śānti śāti
sarve sukhina santu sarve santu nirāmayā
sarve bhadrāi paśyantu mā kascit dukhabhāk bhavet
ū  śānti śānti śāti
ū pūramata pūramida pūrāt pūramudacyate
pūrasya pūramādāya pūrameva avaśiyate |
ū śānti śānti śāti

ū  sarveā  svasti  bhavatu sarveā  śāntirbhavatu
sarveām pūra bhavatu sarveā  magala bhavatu
ū  sarve  bhavantu sukhina sarve  santu nirāmayā
sarve bhadrāni paśyantu mā kaścit dukhabhāk bhavet
ū śānti śānti śāntih
ū dyau śāntirantarīka śānti pthvī śāntirāpa śānti auadaya śanti  vanaspataya śānti viśvedevā śānti brahma śānti  śarva śānti śāntireva śanti

oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
śrotramatho balamindriyāṇi ca sarvāṇi |
sarvam brahmaupaniṣadam mā'haṃ brahma
nirākuryāṃ mā mā brahma
nirākarodanirākaraṇamastvanirākaraṇam me'stu |
tadātmani nirate ya upaniṣatsu dharmāste
mayi santu te mayi santu |
oṃ śāntiḥ śāntiḥ śāntiḥ ||



No comments:

Post a Comment