pachai maamalai pol mene

Tuesday, March 10, 2020

putrapraaptyashtakam



पुत्रप्राप्त्यष्ठकम् 



प्रह्ळादवरदम् श्रेष्ठम् राज्यलक्ष्म्या समन्वितम् 

पुत्रार्थम् प्रार्थये देवम् मट्टपळ्याधिपम् हरिम्॥ 

सुतम् देहि सुतम् देहि सुतम् देहि।१ 

भरद्वाज हृदयान्ते वासिनम् वासवानुजम् 

पुत्रार्थम् प्रार्थये देवम् मट्टपळ्याधिपम् हरिम्॥ 

सुतम् देहि सुतम् देहि सुतम् देहि।२ 

सुश्रोण्या पूजितम् नित्यम् सर्वकामदुकम् हरिम् 

पुत्रार्थम् प्रार्थये देवम् मट्टपळ्याधिपम् हरिम्॥ 

सुतम् देहि सुतम् देहि सुतम् देहि॥३ 

महायज्ञ स्वरूपम् च गुहायाम् नित्यवासिनम् 

पुत्रार्थम् प्रार्थये देवम् मट्टपळ्याधिपम् हरिम्॥ 

सुतम् देहि सुतम् देहि सुतम् देहि॥४ 

कृष्णातीर विहारम् तम् कृष्णाम् रक्षितवान् स्वयम् 

पुत्रार्थम् प्रार्थये देवम् मट्टपळ्याधिपम् हरिम्॥ 

सुतम् देहि सुतम् देहि सुतम् देहि॥५ 

यममोहित क्षेत्रेऽस्मिन् नित्यवासप्रियम् परम् 

पुत्रार्थम् प्रार्थये देवम् मट्टपळ्याधिपम् हरिम्॥ 

सुतम् देहि सुतम् देहि सुतम् देहि॥६ 

चक्षिणा पूजितम् सम्यक् चक्रिणम् सर्वतोमुखम् 

पुत्रार्थम् प्रार्थये देवम् मट्टपळ्याधिपम् हरिम्॥ 

सुतम् देहि सुतम् देहि सुतम् देहि॥७ 

योगानन्दम् नित्यानन्दम् निगमागम सेवितम् 

पुत्रार्थम् प्रार्थये देवम् मट्टपळ्याधिपम् हरिम्॥ 

सुतम् देहि सुतम् देहि सुतम् देहि॥८ 

श्रीनृसिम्हम् इति ध्यात्वा मुक्कूर्नृहरिणा कृतम् 

येपठन्त्यष्ठकम् नित्यम् इष्ठप्राप्तिर्भविष्यति॥ 

putraprāptyaṣṭhakam 

prahḻādavaradam śreṣṭham rājyalakṣmyā samanvitam 

putrārtham prārthaye devam maṭṭapaḻyādhipam harim|| 

sutam dehi sutam dehi sutam dehi |1 

bharadvāja hṛdayānte vāsinam vāsavānujam 

putrārtham prārthaye devam maṭṭapaḻyādhipam harim|| 

sutam dehi sutam dehi sutam dehi |2 

suśroṇyā pūjitam nityam sarvakāmadukam harim 

putrārtham prārthaye devam maṭṭapaḻyādhipam harim|| 

sutam dehi sutam dehi sutam dehi ||3 

mahāyajña svarūpam ca guhāyām nityavāsinam 

putrārtham prārthaye devam maṭṭapaḻyādhipam harim|| 

sutam dehi sutam dehi sutam dehi ||4 

kṛṣṇātīra vihāram tam kṛṣṇām rakṣitavān svayam 

putrārtham prārthaye devam maṭṭapaḻyādhipam harim|| 

sutam dehi sutam dehi sutam dehi ||5 

yamamohita kṣetre'smin nityavāsapriyam param 

putrārtham prārthaye devam maṭṭapaḻyādhipam harim|| 

sutam dehi sutam dehi sutam dehi ||6 

cakṣiṇā pūjitam samyak cakriṇam sarvatomukham 

putrārtham prārthaye devam maṭṭapaḻyādhipam harim|| 

sutam dehi sutam dehi sutam dehi ||7 

yogānandam nityānandam nigamāgama sevitam 

putrārtham prārthaye devam maṭṭapaḻyādhipam harim|| 

sutam dehi sutam dehi sutam dehi ||8 

śrīnṛsimham iti dhyātvā mukkūrnṛhariṇā kṛtam 

yepaṭhantyaṣṭhakam nityam iṣṭhaprāptirbhaviṣyati|| 



This is a prayer to Narasimha swamy of Mattapalli in Nalagonda District.. by Mukkoor Narasmiha Acharyar.. 



The prayer is made to attain the great fortune of having a male child.. 

-------------------------- 

A general translation.. 

------------------------- 

This humble prayer is offered to the Lion the Narayana the Lord of Mattapally ..with great desire to have a male child.. 

Prayers unto the one who showered blessings on Prahlada 

Prayers unto the one who is worthy of the greatest honour and praise 

Prayers unto the one who had mother Rajyalakshmi as consort 

Prayers unto the one who dwells in the centre of the heart of Sage Bharadvaja 

Prayers unto the one who is the younger brother of Vasava the Indra 

Prayers unto the one who is worshipped daily by sushroni the damsel with ample bosom 

Prayers unto the one who is oozing out for us the nectar in the form of all our fond desires 

Prayers unto the one who is the embodiment of the great Sacrifice Mahayajna (cf purusha sooktham) 

Prayers unto the one who is dwelling for even in the recesses of a cave 

Prayers unto the one who is prowling gloriously in the banks of that holy river Krishna 

Prayers unto the one who himself protected the honour of Draupadi the Krishnaa 

Prayers unto the one who is manifesting in the land which deluded even Yama the god of death 

Prayers unto the one who is devoured in worship through the eyes of all 

Prayers unto the one who is swiftly moving around in all directions so as to protect all 

Prayers unto the one who is manifesting as the supreme bliss off yoga 

Prayers unto the one who is the source of happiness which is eternal 

Prayers unto the one who is praised by the Vedas and Agamas 

Oh lord Give me a son, bless me with a son, bless me with a son. 

If one meditates thus on Narasimha with this stotram penned by Mukkur Narasimha all his fond desires would be fulfilled (by the Grace of Narasimha) 

( Note The meaning of the repeated refrain is given only once )

No comments:

Post a Comment