pachai maamalai pol mene

Thursday, June 10, 2010

rukmanis message to krishna


श्रुत्वा गुणान् भुवनसुन्दर शृण्वतां ते
निर्विश्य कर्णविवरैर्हरतोऽङ्गतापं
रूपं दृशं दृशिमतां अखिलार्थलाभं
त्वय्यच्युताविशति चित्तमपत्रपम् मे
śrutvā gu
ān bhuvanasundara śṛṇvatā te
nirviśya kar
avivarairharato'gatāpa
rūpa
dśa dśimatā akhilārthalābha
tvayyacyutāviśati cittamapatrapam

का त्वा मुकुन्द महती कुलशीलरूप
विद्यावयोद्रविणदामभिरात्मतुल्यं
धीरा पतिं कुलवती न वृणीत कन्या
काले नृसिंह नरलोकमनोऽभिरामं
kā tvā mukunda mahatī kulaśīlarūpa
vidyāvayodravi
adāmabhirātmatulya
dhīrā pati
kulavatī na vṛṇīta kanyā
kāle n
siha naralokamano'bhirāma

तन्मे भवान् खलु वृतः पतिरङ्ग जाया-
मात्मार्पितश्च भवतोऽत्र विभो विधेहि
मा वीरभागमभिमर्शतु चैद्य आरत्-
गोमायुवद् मृगपतेर्बलिमंबुजाक्ष
tanme bhavān khalu v
ta patiraga jāyā-
mātmārpitaśca bhavato'tra vibho vidhehi
mā vīrabhāgamabhimarśatu caidya ārat-
gomāyuvad m
gapaterbalimabujāka

 

 

 

 

 

 

पूर्तेष्टदत्तनियमव्रतदेवविप्र-
गुर्वर्च्चनादिभिरलं भगवान् परेशः
आराधितो यदि गदाग्रज एत्य पाणिं
गृह्ण्णातु मे न दमघोषसुतादयोअन्न्ये
pūrte
ṣṭadattaniyamavratadevavipra-
gurvarccanādibhirala
bhagavān pareśa
ārādhito yadi gadāgraja etya pā
i
g
hṇṇātu me na damaghoasutādayoannye

 

 

श्वोभाविनि त्वमजितोद्वहने विदर्भान्
गुप्तः समेत्य पृतनपतिभिः परीतः
निर्म्मथ्य चैद्यमगधेन्द्रबलं प्रसह्य
मां राक्षसेन विधिनोद्वह वीर्यशुल्कां
śvobhāvini tvamajitodvahane vidarbhān
gupta
sametya ptanapatibhi parīta
nirmmathya caidyamagadhendrabala
prasahya
rākasena vidhinodvaha vīryaśulkā

अन्तःपुरान्तरचरीमनिहत्य बन्धुं
स्त्वामुद्वहे कथमिति प्रवदाम्युपायं
पूर्वेद्युरस्ति महती कुलदेवियात्रा
यस्यां बहिर्न्नवावधूर्ग्गिरिजामुपेयात्
anta
purāntaracarīmanihatya bandhu
stvāmudvahe kathamiti pravadāmyupāya

pūrvedyurasti mahatī kuladeviyātrā
yasyā
bahirnnavāvadhūrggirijāmupeyāt

यस्याङ्घ्रिपङ्कजरजस्नपनं महान्तो
वाञ्चन्त्युमापतिरिव्वत्मतमोपहत्यै
यर्ह्यम्बुजाक्ष न लभेय भवत्प्रादं
जह्यामसून् व्रतख़ृशान् सतजन्मभ् स्यात्॥
yasyā
ghripakajarajasnapana mahānto
vāñcantyumāpatirivvatmatamopahatyai
yarhyambujāk
a na labheya bhavatprāda
jahyāmasūn vrata
śān satajanmabh syāt||


--
।श्रीकृष्णो रक्षतु।
|śrīkṛṣṇo rakṣatu|
Have a nice and happy day
with profound respect and warm regards
K V Ananthanarayanan

blog   http://kanfusion.blogspot.com/
त्यजन्तु बान्धवाः सर्वे निन्दन्तु गुरवो जनाःI
तदापि परमानन्दो गोविन्दो मम जीवनंII

Iकृष्णात् परं किमपि तत्वं अहं न जाने"I

No comments:

Post a Comment