pachai maamalai pol mene

Friday, August 11, 2023

𝐀𝐍𝐉𝐀𝐍𝐄𝐘𝐀 𝐌𝐀𝐍𝐆𝐀𝐋𝐀 𝐒𝐋𝐎𝐊𝐀𝐒 आञ्जनेय मङ्गलश्लोकाः

 𝐀𝐍𝐉𝐀𝐍𝐄𝐘𝐀 𝐌𝐀𝐍𝐆𝐀𝐋𝐀 𝐒𝐋𝐎𝐊𝐀𝐒

आञ्जनेय मङ्गलश्लोकाः

वैशाखे मासि कृष्णायां दशम्यां मन्दवासरे । पूर्वाभाद्रप्रभूताय मङ्गलं श्रीहनूमते ॥ १॥
Praise and prayers for the Glory of Sri Hanuman
Who was born on the tenth of the new moon fortnight of the lunar month Vaishaka
Who was born on a Saturda, when the star was Poorvabhaadrapada (Poororuttaadi)
करुणारसपूर्णाय फलापूपप्रियाय च । नानामाणिक्यहाराय मङ्गलं श्रीहनूमते ॥ २॥
Praise and prayers for the Glory of Sri Hanuman
Who has filled his heart with only one virtue, the virtue of Mercy
Who is very happy to have fruits and cakes made of flour and oil as food
Who is wearing necklaces and garlands made with precious stones like Manikya
सुवर्चलाकलत्राय चतुर्भुजधराय च ।उष्ट्रारूढाय वीराय मङ्गलं श्रीहनूमते ॥ ३॥
Praise and prayers for the Glory of Sri Hanuman
Who is the loving happy consort of Devi Suvarchala
Who is manifesting with four arms
Who is mounted on a huge Camel
दिव्यमङ्गलदेहाय पीताम्बरधराय च ।तप्तकाञ्चनवर्णाय मङ्गलं श्रीहनूमते ॥ ४॥
Praise and prayers for the Glory of Sri Hanuman
Whose body is divine, the body whose presence is the harbinger of welfare and glory everywhere.
Who is clad in yellow silken clothes
Who is shining forth in the glowing colour of molten pure gold
भक्तरक्षणशीलाय जानकीशोकहारिणे ।ज्वलत्पावकनेत्राय मङ्गलं श्रीहनूमते ॥ ५॥
Praise and prayers for the Glory of Sri Hanuman
Who has made it his habit to protect all the devotees who throng around Him
Who is the one who removed all the grief that covered the life of Sita the daughter of Janaka
Who is having his eyes hot and burning brilliantly like the god of fire Himself
पम्पातीरविहाराय सौमित्रिप्राणदायिने ।सृष्टिकारणभूताय मङ्गलं श्रीहनूमते ॥ ६॥
Praise and prayers for the Glory of Sri Hanuman
Praise and prayers for the Welfare and Glory of Sri Hanuman
Who is pleased to wander around the banks of River Pampa
Who is the one who saved the Life of Son of Sumitra, Lakshmana by bringing Mritasanjeevani
Who is the Lord who is the cause of all creation in this universe
रम्भावनविहाराय गन्धमादनवासिने । सर्वलोकैकनाथाय मङ्गलं श्रीहनूमते ॥ ७॥
Praise and prayers for the Welfare and Glory of Sri Hanuman
Who is living happily in the jungle called Rambhavana
Who is settled in the valley of Gandhamadhana mountain
Who is the Lord and master of all the universe
पञ्चाननाय भीमाय कालनेमिहराय च ।कौण्डिन्यगोत्रजाताय मङ्गलं श्रीहनूमते ॥ ८॥
Praise and prayers for the Welfare and Glory of Sri Hanuman
Who shines forth with five faces
Who has assumed a huge, grotesque form
Who is the slayer of the demon Kalanemi
Who is born in the Clan of Koundinya
इति स्तुत्वा हनूमन्तं नीलमेघो गतव्यथः ।प्रदक्षिणनमस्कारान् पञ्चवारं चकार सः ॥
Neelamegha the Asura, praised Lord Hanuman with these hymns, and respectfully offer pradakshinam and namaskarams to the Lord Five times and was relieved of all his sorrows.
इति आञ्जनेय मङ्गलश्लोकाः सम्पूर्णाः ।
Here ends the mangala slokas of Lord Hanuman
आञ्जनेय मङ्गलश्लोकाः
वैशाखे मासि कृष्णायां दशम्यां मन्दवासरे । पूर्वाभाद्रप्रभूताय मङ्गलं श्रीहनूमते ॥ १॥
करुणारसपूर्णाय फलापूपप्रियाय च । नानामाणिक्यहाराय मङ्गलं श्रीहनूमते ॥ २॥
सुवर्चलाकलत्राय चतुर्भुजधराय च ।उष्ट्रारूढाय वीराय मङ्गलं श्रीहनूमते ॥ ३॥
दिव्यमङ्गलदेहाय पीताम्बरधराय च ।तप्तकाञ्चनवर्णाय मङ्गलं श्रीहनूमते ॥ ४॥
भक्तरक्षणशीलाय जानकीशोकहारिणे ।ज्वलत्पावकनेत्राय मङ्गलं श्रीहनूमते ॥ ५॥
पम्पातीरविहाराय सौमित्रिप्राणदायिने ।सृष्टिकारणभूताय मङ्गलं श्रीहनूमते ॥ ६॥
रम्भावनविहाराय गन्धमादनवासिने । सर्वलोकैकनाथाय मङ्गलं श्रीहनूमते ॥ ७॥
पञ्चाननाय भीमाय कालनेमिहराय च ।कौण्डिन्यगोत्रजाताय मङ्गलं श्रीहनूमते ॥ ८॥
इति स्तुत्वा हनूमन्तं नीलमेघो गतव्यथः ।प्रदक्षिणनमस्कारान् पञ्चवारं चकार सः ॥
इति आञ्जनेय मङ्गलश्लोकाः सम्पूर्णाः ।
ആഞ്ജനേയ മംഗലശ്ലോകാഃ
വൈശാഖേ മാസി കൃഷ്ണായാം ദശമ്യാം മന്ദവാസരേ । പൂര്വാഭാദ്രപ്രഭൂതായ മംഗളം ശ്രീഹനൂമതേ ॥ ൧॥
കരുണാരസപൂര്ണായ ഫലാപൂപപ്രിയായ ച । നാനാമാണിക്യഹാരായ മംഗളം ശ്രീഹനൂമതേ ॥ ൨॥
സുവര്ചലാകളത്രായ ചതുര്ഭുജധരായ ച ।ഉഷ്ട്രാരൂഢായ വീരായ മംഗളം ശ്രീഹനൂമതേ॥ ൩॥
ദിവ്യമംഗലദേഹായ പീതാംബരധരായ ച ।തപ്തകാഞ്ചനവര്ണായ മംഗളം ശ്രീഹനൂമതേ ॥ ൪॥
ഭക്തരക്ഷണശീലായ ജാനകീശോകഹാരിണേ ।ജ്വലത് പാവകനേത്രായ മംഗളം ശ്രീഹനൂമതേ ॥ ൫॥
പമ്പാതീരവിഹാരായ സൌമിത്രിപ്രാണദായിനേ ।സൃഷ്ടികാരണഭൂതായ മംഗളം ശ്രീഹനൂമതേ ॥ ൬॥
രംഭാവനവിഹാരായ ഗന്ധമാദനവാസിനേ । സര്വലോകൈകനാഥായ മംഗളം ശ്രീഹനൂമതേ ॥ ൭॥
പഞ്ചാനനായ ഭീമായ കാലനേമിഹരായ ച ।കൌണ്ഡിന്യഗോത്രജാതായ മംഗളം ശ്രീഹനൂമതേ ॥ ൮॥
ഇതി സ്തുത്വാ ഹനൂമന്തം നീലമേഘോ ഗതവ്യഥഃ ।പ്രദക്ഷിണനമസ്കാരാന് പഞ്ചവാരം ചകാര സഃ ॥
ഇതി ആഞ്ജനേയ മംഗലശ്ലോകാഃ സമ്പൂര്ണാഃ ।
āñjaneya maṅgalaślokāḥ
vaiśākhe māsi kṛṣṇāyāṃ daśamyāṃ mandavāsare । pūrvābhādraprabhūtāya maṅgalaṃ śrīhanūmate ॥ 1॥
karuṇārasapūrṇāya phalāpūpapriyāya ca । nānāmāṇikyahārāya maṅgalaṃ śrīhanūmate ॥ 2॥
suvarcalākalatrāya caturbhujadharāya ca ।uṣṭrārūḍhāya vīrāya maṅgalaṃ śrīhanūmate ॥ 3॥
divyamaṅgaladehāya pītāmbaradharāya ca ।taptakāñcanavarṇāya maṅgalaṃ śrīhanūmate ॥ 4॥
bhaktarakṣaṇaśīlāya jānakīśokahāriṇe ।jvalatpāvakanetrāya maṅgalaṃ śrīhanūmate ॥ 5॥
Prapampātīravihārāya saumitriprāṇadāyine ।sṛṣṭikāraṇabhūtāya maṅgalaṃ śrīhanūmate ॥ 6॥
rambhāvanavihārāya gandhamādanavāsine । sarvalokaikanāthāya maṅgalaṃ śrīhanūmate ॥ 7॥
pañcānanāya bhīmāya kālanemiharāya ca ।kauṇḍinyagotrajātāya maṅgalaṃ śrīhanūmate ॥ 8॥
iti stutvā hanūmantaṃ nīlamegho gatavyathaḥ ।pradakṣiṇanamaskārān pañcavāraṃ cakāra saḥ ॥
iti āñjaneya maṅgalaślokāḥ sampūrṇāḥ ।

No comments:

Post a Comment