pachai maamalai pol mene

Sunday, July 24, 2011

I promise you I shall remove all your sins..Dont grieve.

aapaduddharana stotram slokas 7 to 20 in continuation of slokas 1 to 6 posted alaready

अच्युतानन्दगोविन्द नामोच्चारणभेषजात्।
नश्यन्ति सकलाः रोगाः सत्यं सत्यं वदाम्यहम्॥७
अच्युतानन्दगोविन्द विष्णो नारायणामृत।
रोगान् मे नाशयासेषान् आशु धन्वन्तरे हरे॥८
अच्युतानन्दगोविन्द विष्णो धन्वन्तरे हरे।
वासुदेवाखिलानस्य रोगान् नाशय नाशय॥९
अच्युतानन्दगोविन्द सच्चिदानन्द शाश्वत।
मच्चेतो रमतां नित्यं त्वच्चारु चरणाम्बुजे॥१०
हरे राम हरे राम राम राम हरे हरे।
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे॥११
जले विष्णुः स्थले विष्णुः विष्णुराकाशमुच्यते।
स्थावरं जङ्मंग विष्णुः सर्वं विष्णुमयं जगत्॥१२
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज।
अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः॥१३
सत्यं सत्यं पुनः सत्यं उद्धृत्य भुजमुच्यते।
वेदाच्चास्त्रं परं नास्ति न दैवं केशवात् परं॥१४
शरीरे जर्जरीभूते व्याधिग्रस्ते कलेबरे।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः॥१५
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः।
इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः॥१६
acyutānandagovinda nāmoccāraṇabheṣajāt|
naśyanti sakalāḥ rogāḥ satyaṁ satyaṁ vadāmyahaṁ||7
acyutānandagovinda viṣṇo nārāyaṇāmṛta|
rogān me nāśayāseṣān āśu dhanvantare hare||8
acyutānandagovinda viṣṇo dhanvantare hare|
vāsudevākhilānasya rogān nāśaya nāśaya||9
acyutānandagovinda saccidānanda śāśvata|
macceto ramatāṁ nityam tvaccāaru caraṇāmbhuje||10
hare rāma hare rāma rāma rāma hare hare|
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare||11
jale viṣṇuḥ sthale viṣṇuḥ viṣṇurākāśamucyate|
sthāvaraṁ jangamaṁ viṣṇuḥ sarvaṁ viṣṇumayaṁ jagat||12
sarvadharmān parityajya māmekaṁ śaraṇam vraja|
ahaṁ tvā sarvapāpebhyaḥ mokṣayiṣyāmi mā śucaḥ||13
satyaṁ satyaṁ punaḥ satyaṁ uddhṛtya bhujamucyate|
vedāccāstraṁ paraṁ nāsti na daivaṁ keśavāt paraṁ||14
śarīre jarjarībhūte vyādhigraste kalebare|
auṣadham jāhnavītoyaṁ vaidyo nārāyaṇo hariḥ||15
āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ|
idamekaṁ suniṣpannaṁ dhyeyo nārāyaṇo hariḥ||16
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यद् सकलं परस्मै
नारायणायेति समर्पयामि॥१७
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यताम् देव नारायण नमोस्तु ते॥१८
विसर्गबिन्दुमात्राणि पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥१९
अन्यथा शरणं नास्ति त्वमेव शरणं मम।
तस्मात् कारुण्यभावेन रक्ष रक्ष महाप्रभो॥
kāyena vācā manasendriyairvā
buddhyātmanā vā prakṛteḥ svabhāvāt|
karomi yadyad sakalaṁ parasmai
nārāyaṇāyeti samarpayāmi||17
yadakṣarapadabhraṣṭaṁ mātrāhīnaṁ tu yad bhavet|
tat sarvaṁ kṣamyatām deva nārāyaṇa namostu te||18
visargabindumātrāṇi padapādākṣarāṇi ca|
nyūnāni cātiriktāni kṣamasva puruṣottama||19
anyathā śaraṇaṁ nāsti tvameva śaraṇaṁ mama|
tasmāt kāruṇyabhāvena rakṣa rakṣa mahāprabho||

7. If we apply the medicine of the names achyutha ananda and govinda as a chant, all the diseases will be removed.. it is truth, it is truth, I say it is truth.
8. Achyutha, Anantha, Govinda, Vishnu, Narayana, the deathless god, may you be be pleased to destroy all my diseases, oh Lord Dhanwanthari, and Hari.
9. Achyutha Ananda, Govinda, Vishnu, Dhanvatari , Hari, oh Son of Vasudeva you please repeatedly destroy all my ailments.
10. Oh Achyutha, Anantha Govinda, you eternal lord giving bliss of existence and eternity, may my mind play around your lotus feet all the time.
11. Hare rama hare rama rama rama hare hare
Hare Krishna hare Krishna Krishna Krishna hare hare
12 Vishnu is present in water, in land in sky, in all that are standing erect and that are and static and the whole universe is pervaded by Vishnu
13 After giving up all dharmas you come and take refuge in Me. I promise you I shall remove all your sins..Dont grieve.
14 It is truth, It is truth, again it is truth, we raise our hands in affirmation and declare, there no saastra which can be above the Vedas and there can be no god apart from Kesava
15 When the body is afflicted with old age and diseases the only medicine is the sacred wate of ganga and the doctor is Narayana the Hari
16 After carefully studying all the saastraas and after extensive contemplation the only view that emerges cleary is that Narayana the Hari should always occupy our thought and meditation
17. whatever I perfom with my body, words, mind through sense organs, intellect, by self, and by the natural instinct, all those deeds I dedicate under the Lotus feet of Narayana
18 May the lord be pleased to condone any omissions of mine in syllables, pronunciations, elongations or condensations.. I bow before you
19 There may be excessive letters or words or the absence of it, mistakes in rendering, May the Lord be pleased to forgive me
20 My supreme God Krishna, I have no one else to go seeking refuge, you are my only refuge, hence please have mercy on me and protect me, protect me.

the earlier part of this stotram is available in the following link
http://kanfusion.blogspot.in/2011/07/he-is-destroyer-of-grief-of-all-who-are.html

No comments:

Post a Comment