सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां।
निर्मुक्तम् नित्य्मुक्तम् निगमशतसहस्रेण निर्भास्यमानं॥
अस्पष्टम् दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्मतत्त्वं।
तत्तावद् भाति साक्षात् गुरुपवनपुरे हन्त भाग्यं जनानां॥
श्रीमन्नरयणीयं दशकं १ श्लोकं १
...sāndrānandāvabodhātmakamanupamitaṁ kāladeśāvadhibhyāṁ|
nirmuktam nitymuktam nigamaśatasahasreṇa nirbhāsyamānaṁ||
aspaṣṭam dṛṣṭamātre punarurupuruṣārthātmakaṁ brahmatattvaṁ|
tattāvad bhāti sākṣāt gurupavanapure hanta bhāgyaṁ janānāṁ||
śrīmannarayaṇīyaṁ
daśakaṁ 1 ślokaṁ 1
निर्मुक्तम् नित्य्मुक्तम् निगमशतसहस्रेण निर्भास्यमानं॥
अस्पष्टम् दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्मतत्त्वं।
तत्तावद् भाति साक्षात् गुरुपवनपुरे हन्त भाग्यं जनानां॥
श्रीमन्नरयणीयं दशकं १ श्लोकं १
...sāndrānandāvabodhātmakamanu
nirmuktam nitymuktam nigamaśatasahasreṇa nirbhāsyamānaṁ||
aspaṣṭam dṛṣṭamātre punarurupuruṣārthātmakaṁ brahmatattvaṁ|
tattāvad bhāti sākṣāt gurupavanapure hanta bhāgyaṁ janānāṁ||
śrīmannarayaṇīyaṁ daśakaṁ 1 ślokaṁ 1
No comments:
Post a Comment