pachai maamalai pol mene

Wednesday, August 03, 2011

sree raaghavashtakam


श्री राघवाष्टकम्
राम राम नमोस्तु ते जय रामभद्र नमोस्तु ते
रामचन्द्र नमोस्तु ते जय राघवाय नमोस्तु ते।
देव देव नमोस्तु ते जय देवराज नमोस्तु ते
वासुदेव नमोस्तु ते जय वरदराज नमोस्तु ते॥
śrī rāghavāṣṭakam
rāma rāma namostu te jaya rāmabhadra namostu te
rāmacandra namostu te jaya rāghavāya namostu te|
deva deva namostu te jaya devarāja namostu te
vāsudeva namostu te jaya varadarāja namostu te||

राघवं करुणाकरं मुनिसेवितं सुर वन्दितं
जानकी वदनारविन्द दिवाकरं गुण भाजनं।
वालि सूनु विलक्षणं हनुमत्प्रियं कमलेक्षणं
यातुधान भयङ्करं प्रणमामि राघव कुञ्जरं॥
rāghavaṁ karuṇākaraṁ munisevitaṁ sura vanditaṁ
jānakī vadanāravinda divākaraṁ guṇa bhājanaṁ|
vāli sūnu vilakṣaṇaṁ hanumatpriyaṁ kamalekṣaṇaṁ
yātudhāna bhayaṅkaraṁ praṇamāmi rāghava kuñjaraṁ||

मैथिलीकुचभूषणामल नील मौक्तिकं ईश्वरं
रावणानुज पालनम् रघुपुङ्गवम् मम दैवतं।
मेदिनीतनयामुखाम्बुज बोधकारि दिवाकरं
सूर्यवंशविवर्धनं प्रणमामि राघव कुञ्जरं॥
maithilīkucabhūṣaṇāmala nīla mauktikaṁ īśvaraṁ
rāvaṇānuja pālanam raghupuṅgavam mama daivataṁ|
medhinītanayāmukhāmbuja bodhakāri divākaraṁ
sūryavaṁśavivardhanaṁ praṇamāmi rāghava kuñjaraṁ||

हेमकुण्डलमण्डितामल गण्डदेशं अरिन्दमं
शातकुम्भ मयूर नेत्र विभूषणेन विभूषितं।
चारुनूपुर हार कौस्तुभ कर्ण भूषण भूषितं
भानुवंश विवर्धनं प्रणमामि राघव कुञ्जरं॥
hemakuṇḍalamaṇḍitāmala gaṇḍadeśaṁ arindamaṁ
śātakumbha mayūra netra vibhūṣaṇena vibhūṣitaṁ|
cārunūpura hāra kaustubha karṇa bhūṣaṇa bhūṣitaṁ
bhānuvaṁśa vivardhanaṁ praṇamāmi rāghava kuñjaraṁ||

दण्डकाख्य वने रतं सुर सिद्ध योगि गणाश्रयं
शिष्टपालन तत्परं धृतिशालि वालि कृत स्तुतिम्।
कुम्भकर्ण भुजा भुजङ्ग विकर्त्तने सुविशारदं
लक्ष्मणानुज वत्सलम् प्रणमामि राघव कुञ्जरं॥
daṇḍakākhya vane rataṁ sura siddha yogi gaṇāśrayaṁ
śiṣṭapālana tatparaṁ dhṛtiśāli vāli kṛta stutim|
kumbhakarṇa bhujā bhujaṅga vikarttane suviśāradaṁ
lakṣmaṇānuja vatsalam praṇamāmi rāghava kuñjaraṁ||

केतकीकरवीरजाति सुगन्धमाल्य सुशोभितं
श्रीधरं मिथिलात्मजाकुच कुंकुमारुण वक्षसम्।
देव देवम् अशेषभूत मनोहरं जगथां पतिं
दासभूतजनावनम् प्रणमामि राघव कुञ्जरं॥
ketakīkaravīrajāti sugandhamālya suśobhitaṁ
śrīdharaṁ mithilātmajākuca kuṁkumāruṇa vakṣasam |
deva devam aśeṣabhūta manoharaṁ jagathāṁ patiṁ
dāsabhūtajanāvanam praṇamāmi rāghava kuñjaraṁ||

याग दान समाधि होम जपादि कर्मकरैर् द्विजैः
वेदपारगतैर् अहर्न्निशं आदरेन सुपूजितं।
ताटका वध धीरं अङ्गद नाथ वालि निषूदनं
पैतृकोदित पालकम् प्रणमामि राघव कुञ्जरं॥
yāga dāna samādhi homa japādi karmakarair dvijaiḥ
vedapāragatair aharnniśaṁ ādarena supūjitaṁ |
tāṭakā vadha dhīraṁ aṅgada nātha vāli niṣūdanaṁ
paitṛkodita pālakam praṇamāmi rāghava kuñjaraṁ||

लीलया खरदूषणादिनिशाचरासुर विनाशिनं
रावणान्तकं अच्युतं हरियूथ कोटि समावृतं।
नीरजाननं अंबुजाङ्घ्रि युगम् हरिम् भुवनाश्रयं
देवकार्य विचक्षणम् प्रणमामि राघव कुञ्जरं॥
līlayā kharadūṣaṇādiniśācarāsura vināśinaṁ
rāvaṇāntakaṁ acyutaṁ hariyūtha koṭi samāvṛtaṁ |
nīrajānanaṁ aṁbujāṅghri yugam harim bhuvanāśrayaṁ
devakārya vicakṣaṇam praṇamāmi rāghava kuñjaraṁ||

कौशिकेन सुशिक्षितास्त्र कलापं आयत लोचनं
चारुहासं अनाथ बन्धुं अशेष लोक निवासिनं।
वासवादि सुरारि रावण शासनं परां गतिं
नीलमेघ निभाकृतिं प्रणमामि राघव कुञ्जरं॥
kauśikena suśikṣitāstra kalāpaṁ āyata locanaṁ
cāruhāsaṁ anātha bandhuṁ aśeṣa loka nivāsinaṁ |
vāsavādi surāri rāvaṇa śāsanaṁ ca parāṁ gatiṁ
nīlamegha nibhākṛtiṁ praṇamāmi rāghava kuñjaraṁ||

राघवाष्टकमिष्ट सिद्धिदं अच्युतालय साधकं
भुक्तिमुक्ति फलप्रदं धनधान्य पुत्र विवर्धनं।
रामचन्द्रकृपाकटाक्षदं आदरेण सदा पठेत्
रमचन्द्र पदाम्भुज द्वय सन्ततार्पित मानसः॥
rāghavāṣṭakamiṣṭa siddhidaṁ acyutālaya sādhakaṁ
bhuktimukti phalpradaṁ dhanadhānya putra vivardhanaṁ|
rāmacandrakṛpākaṭākṣdaṁ ādareṇa sadā paṭhet
ramacandra padāmbhja dvaya santatārpita mānasaḥ||

निगम सरसि रत्नं नित्यं आसक्त रत्नं
निखिल सुकृति रत्नं जानकेः रूप रत्नं।
भुवन वलय रत्नम् भूभृतां एक रत्नं
प्रकृति सुलभ रत्नं मैथिली प्राणरत्नं॥
nigama sarasi ratnaṁ nityaṁ āsakta ratnaṁ
nikhila sukṛti ratnaṁ jānakeeḥ rūpa ratnaṁ|
bhuvana valaya ratnam bhūbṛtāṁ eka ratnaṁ
prakṛti sulabha ratnaṁ maithilī prāṇaratnaṁ ||

No comments:

Post a Comment