पादौ
हस्तौ प्रक्षाळ्य द्विराचम्य दर्भपाणिः प्राणानायम्य
प्रातस्सन्ध्यामुपासिष्य इति सन्कल्प्य वारिणा पुंट्रं धृत्वा आपोहिष्टेति
मन्त्रस्य सिन्धुद्वीप ऋषिः गायत्री च्चन्दः आपो देवता इति शिरो मुखहृदयेषु
विन्यस्य प्रोक्षणेविनियोग इति विनियोगं स्मृत्वा मन्त्रार्थस्मरणपूर्वकं
आपोहिष्तेति तृऋचस्य आदितः सप्तभिः सप्तविप्रुषश्शिरस्युक्षिप्य
अष्टमेनैकाम् विप्रुषं पादयोर्निक्षिप्य नवमेनैकां शिरस्युल्क्षिप्य
सप्रणवव्यहृत्या आत्मानं परिषिञ्चेत् ततः सूर्यश्चेत्यनुवाकस्य अग्नि ऋषि
गायत्रीछन्दः सूर्यो देवता आचमने विनियोग इति पूर्ववद्विन्यस्य विनियोगं च
स्मृत्वा अर्थस्मरणपूर्वकं सूर्यश्चेत्यनेनाभिमन्त्रिताः आपः पीत्वा
द्विराचमेत् दधिक्रव्ण्ण इति मन्त्रस्य वामदेवऋषिः अनुष्टुप् छन्दः
विश्व्वेदेवा देवता दधिक्रावावा देवता मार्जने विनियोगः इति
पूर्ववद्विन्यस्य एतया सुरभिमत्या आपोहिष्टादिभिस्त्रिस्त्रिभिश्च
पादशः मार्जयितवा पूर्ववदात्मानं परिषिञ्चेत् ततः अर्घ्यप्रदानम् करिष्य
इति सन्कल्प्य गायत्र्याश्च वक्ष्यमाणमृषादिकं विन्यस्य तदर्थम् च स्मृत्वा
अभिमन्त्रितं जलाञ्जलिं सूर्यायार्घ्यं थ्रिरुत्क्षिपेत् तत आचम्य सजलेन
पाणिना सकृदात्मप्रदक्षिनं कृत्व असावादित्यो ब्रह्मेत्यात्मानं ध्यत्व
हृदयमभिमृश्याचम्य यथाचारं ग्रहादींस्तर्पयेत् इति संवर्तकः।
paadau
hastau prakSaaLya dwiraachamya darbhapaaNiH praaNaanaayamya
praatassandhyaamupaasiSya iti sankalpya vaariNaa puMTraM dhR^itwaa
aapohiSTeti mantrasya sindhudwiipa R^iSiH gaayatrii chchandaH aapo
devataa iti shiro mukhahR^idayeSu vinyasya prokSaNeviniyoga iti
viniyogaM smR^itwaa mantraarthasmaraNapuurvakaM aapohiSteti
tR^iR^ichasya aaditaH saptabhiH saptavipruSashshirasyukSipya
aSTamenaikaam vipruSaM paadayornikSipya navamenaikaaM shirasyulkSipya
sapraNavavyahR^ityaa aatmaanaM pariSi~nchet tataH
suuryashchetyanuvaakasya agni R^iSi gaayatriichhandaH suuryo devataa
aachamane viniyoga iti puurvavadvinyasya viniyogaM cha smR^itwaa
arthasmaraNapuurvakaM suuryashchetyanenaabhimantritaaH
aapaH piitwaa dwiraachamet dadhikravNNa iti mantrasya vaamadevaR^iSiH
anuSTup chhandaH vishwvedeavaa devataa dadhikraavaavaa devataa maarjane
viniyogaH iti puurvavadvinyasya etayaa surabhimatyaa
aapohiSTaadibhistristribhishcha
paadashaH maarjayitawaa puurvavadaatmaanaM pariSi~nchet tataH
arghyapradaanam kariSya iti sankalpya gaayatryaashcha
vakSyamaaNamR^iSaadikaM vinyasya tadartham cha smR^itwaa abhimantritaM
jalaa~njaliM suuryaayaarghyaM trirutkSipet tata aachamya sajalena
paaNinaa sakR^idaatmapradakSiNaM kR^itwa asaavaadityo brahmetyaatmaanaM
dhyaatwa hR^idayamabhimR^ishyaachamya yathaachaaraM grahaadiiMstarpayet
iti saMvartakaH.
paadau hastau prakSaaLya dwiraachamya darbhapaaNiH praaNaanaayamya praatassandhyaamupaasiSya iti sankalpya vaariNaa puMTraM dhR^itwaa aapohiSTeti mantrasya sindhudwiipa R^iSiH gaayatrii chchandaH aapo devataa iti shiro mukhahR^idayeSu vinyasya prokSaNeviniyoga iti viniyogaM smR^itwaa mantraarthasmaraNapuurvakaM aapohiSteti tR^iR^ichasya aaditaH saptabhiH saptavipruSashshirasyukSipya aSTamenaikaam vipruSaM paadayornikSipya navamenaikaaM shirasyulkSipya sapraNavavyahR^ityaa aatmaanaM pariSi~nchet tataH suuryashchetyanuvaakasya agni R^iSi gaayatriichhandaH suuryo devataa aachamane viniyoga iti puurvavadvinyasya viniyogaM cha smR^itwaa arthasmaraNapuurvakaM suuryashchetyanenaabhimantrita
No comments:
Post a Comment