pachai maamalai pol mene

Tuesday, November 14, 2023

you are being watched

 एकोऽहमस्मीति च मन्यसे त्वं न हृच्छयं वेत्सि मुनिं पुराणम्।

यो वेदिता कर्मणः पापकस्य यस्यान्तिके त्वं वृजिनं करोषि॥

महासुभाषितसङ्ग्रहे ७७५९ महाभारते

eko'hamasmīti ca manyase tvaṁ na hṛcchayaṁ vetsi muniṁ purāṇam|
yo veditā karmaṇaḥ pāpakasya yasyāntike tvaṁ vṛjinaṁ karoṣi||
mahāsubhāṣitasaṅgrahe 7759 mahābhārate

𝐀 𝐠𝐫𝐞𝐚𝐭 𝐫𝐞𝐦𝐢𝐧𝐝𝐞𝐫 𝐟𝐫𝐨𝐦 𝐌𝐚𝐡𝐚𝐛𝐡𝐚𝐫𝐚𝐭𝐚𝐦

𝐖𝐡𝐞𝐧 𝐲𝐨𝐮 𝐚𝐫𝐞 𝐚𝐥𝐥 𝐚𝐥𝐨𝐧𝐞 𝐚𝐧𝐝 𝐢𝐬 𝐧𝐨𝐭 𝐨𝐛𝐬𝐞𝐫𝐯𝐞𝐫𝐞𝐝 𝐛𝐲 𝐚𝐧𝐲 𝐨𝐭𝐡𝐞𝐫 𝐩𝐞𝐫𝐬𝐨𝐧, 𝐲𝐨𝐮 𝐰𝐨𝐮𝐥𝐝 𝐟𝐞𝐞𝐥 𝐜𝐨𝐧𝐟𝐢𝐝𝐞𝐧𝐭 𝐭𝐡𝐚𝐭 𝐲𝐨𝐮 𝐚𝐫𝐞 𝐟𝐫𝐞𝐞 𝐭𝐨 𝐞𝐧𝐭𝐞𝐫𝐭𝐚𝐢𝐧 𝐚𝐧𝐲 𝐭𝐡𝐨𝐮𝐠𝐡𝐭𝐬 𝐚𝐧𝐝 𝐩𝐞𝐫𝐩𝐞𝐭𝐫𝐚𝐭𝐞 𝐚𝐧𝐲 𝐞𝐯𝐢𝐥 𝐚𝐜𝐭, 𝐚𝐧𝐝 𝐭𝐡𝐚𝐭 𝐧𝐨 𝐨𝐧𝐞 𝐰𝐨𝐮𝐥𝐝 𝐧𝐨𝐭𝐢𝐜𝐞 𝐢𝐭 𝐚𝐧𝐝 𝐲𝐨𝐮 𝐰𝐨𝐮𝐥𝐝 𝐠𝐨 𝐬𝐜𝐨𝐭 𝐟𝐫𝐞𝐞. 𝐁𝐮𝐭 𝐲𝐨𝐮 𝐚𝐫𝐞 𝐧𝐞𝐯𝐞𝐫 𝐚𝐥𝐨𝐧𝐞. 𝐘𝐨𝐮 𝐡𝐚𝐯𝐞 𝐭𝐨 𝐮𝐧𝐝𝐞𝐫𝐬𝐭𝐚𝐧𝐝 𝐭𝐡𝐚𝐭 𝐲𝐨𝐮𝐫 𝐜𝐨𝐧𝐬𝐜𝐢𝐞𝐧𝐜𝐞, 𝐫𝐞𝐩𝐫𝐞𝐬𝐞𝐧𝐭𝐢𝐧𝐠 𝐭𝐡𝐞 𝐞𝐭𝐞𝐫𝐧𝐚𝐥 𝐝𝐢𝐯𝐢𝐧𝐢𝐭𝐲 𝐛𝐮𝐭 𝐤𝐞𝐞𝐩𝐢𝐧𝐠 𝐚𝐛𝐬𝐨𝐥𝐮𝐭𝐞 𝐬𝐢𝐥𝐞𝐧𝐜𝐞 𝐢𝐬 𝐥𝐲𝐢𝐧𝐠 𝐢𝐧𝐬𝐢𝐝𝐞 𝐲𝐨𝐮𝐫 𝐡𝐞𝐚𝐫𝐭. 𝐍𝐞𝐯𝐞𝐫 𝐟𝐚𝐢𝐥 𝐭𝐨 𝐧𝐨𝐭𝐞 𝐡𝐢𝐬 𝐩𝐫𝐞𝐬𝐞𝐧𝐜𝐞. 𝐓𝐡𝐚𝐭 𝐰𝐢𝐭𝐧𝐞𝐬𝐬 𝐬𝐡𝐢𝐧𝐢𝐧𝐠 𝐢𝐧 𝐲𝐨𝐮𝐫 𝐡𝐞𝐚𝐫𝐭 𝐢𝐬 𝐞𝐯𝐞𝐫 𝐜𝐨𝐧𝐬𝐜𝐢𝐨𝐮𝐬 𝐨𝐟 𝐚𝐥𝐥 𝐭𝐡𝐚𝐭 𝐲𝐨𝐮 𝐭𝐡𝐢𝐧𝐤 𝐚𝐧𝐝 𝐝𝐨, 𝐚𝐥𝐥 𝐭𝐡𝐞 𝐭𝐢𝐦𝐞. 𝐇𝐞 𝐢𝐬 𝐭𝐡𝐞 𝐬𝐢𝐥𝐞𝐧𝐭 𝐰𝐢𝐭𝐧𝐞𝐬𝐬 𝐭𝐨 𝐚𝐥𝐥 𝐲𝐨𝐮𝐫 𝐬𝐢𝐧𝐟𝐮𝐥 𝐭𝐡𝐨𝐮𝐠𝐡𝐭𝐬 𝐚𝐧𝐝 𝐚𝐜𝐭𝐢𝐨𝐧𝐬. 𝐔𝐧𝐝𝐞𝐫𝐬𝐭𝐚𝐧𝐝 𝐭𝐡𝐚𝐭 𝐢𝐟 𝐲𝐨𝐮 𝐚𝐫𝐞 𝐚𝐜𝐜𝐨𝐮𝐧𝐭𝐚𝐛𝐥𝐞 𝐟𝐨𝐫 𝐲𝐨𝐮𝐫 𝐬𝐢𝐧𝐟𝐮𝐥 𝐚𝐜𝐭𝐢𝐯𝐢𝐭𝐢𝐞𝐬 𝐰𝐡𝐢𝐜𝐡 𝐚𝐫𝐞 𝐞𝐭𝐞𝐫𝐧𝐚𝐥𝐥𝐲 𝐰𝐚𝐭𝐜𝐡𝐞𝐝 𝐛𝐲 𝐭𝐡𝐚𝐭 𝐮𝐧𝐢𝐯𝐞𝐫𝐬𝐚𝐥 𝐜𝐨𝐧𝐬𝐜𝐢𝐨𝐮𝐬𝐧𝐞𝐬𝐬. 𝐘𝐨𝐮 𝐜𝐚𝐧𝐧𝐨𝐭 𝐡𝐢𝐝𝐞 𝐚𝐧𝐲𝐭𝐡𝐢𝐧𝐠 𝐟𝐫𝐨𝐦 𝐡𝐢𝐦.

𝐊 𝐯 𝐚

अहं I एकः am alone, not seen by anyone अस्मि am इति thus यदि if त्वं you मन्यसे think ह्रृत् heart शयंlying पुराणं eternal मुनिं silent (witness) न् do not वेत्सि understand यः which मुनिः silent witness पापकस्य sinful कर्मणःactions वेदिता is the knower of यस्य whose अन्तिके presence त्वं you वृजिनं sin, evil thoughts and action करोषि is doing

 

No comments:

Post a Comment