pachai maamalai pol mene

Saturday, January 13, 2024

अनुहुंकुरुते घनध्वनिं न हि गोमायुरुतानि केसरी

 प्रतिवादमदत्त केशवः शपमानाय न चेदिभूभुज।

अनुहुंकुरुते घनध्वनिं न हि गोमायुरुतानि केसरी॥

इन्दिश्चे स्प्रूचे १८४४ माघकृते शिशुपालवधे॥

prativādamadatta keśavaḥ śapamānāya na cedibhūbhujae| anuhuṁkurute ghanadhvaniṁ na hi gomāyurutāni kesarī|| indiśce sprūce 1844 māghakṛte śiśupālavadhe||



𝐖𝐡𝐞𝐧 𝐭𝐡𝐞 𝐤𝐢𝐧𝐠 𝐨𝐟 𝐂𝐡𝐞𝐝𝐢 𝐒𝐡𝐢𝐬𝐡𝐮𝐩𝐚𝐥𝐚 𝐬𝐡𝐨𝐰𝐞𝐫𝐞𝐝 𝐥𝐨𝐮𝐝 𝐚𝐧𝐝 𝐮𝐧𝐟𝐨𝐮𝐧𝐝𝐞𝐝 𝐢𝐧𝐬𝐮𝐥𝐭𝐬 𝐨𝐧 𝐊𝐫𝐢𝐬𝐡𝐧𝐚 𝐢𝐧 𝐭𝐡𝐞 𝐜𝐨𝐮𝐫𝐭 𝐨𝐟 𝐘𝐮𝐝𝐡𝐢𝐒𝐭𝐢𝐫𝐚, 𝐭𝐡𝐞 𝐋𝐨𝐫𝐝 𝐝𝐢𝐝 𝐧𝐨𝐭 𝐜𝐚𝐫𝐞 𝐭𝐨 𝐫𝐞𝐩𝐥𝐲 𝐚𝐭 𝐚𝐥𝐥. 𝐓𝐡𝐞 𝐩𝐨𝐰𝐞𝐫𝐟𝐮𝐥 𝐥𝐢𝐨𝐧 𝐧𝐞𝐯𝐞𝐫 𝐝𝐞𝐞𝐦𝐬 𝐢𝐭 𝐧𝐞𝐜𝐞𝐬𝐬𝐚𝐫𝐲 𝐭𝐨 𝐫𝐨𝐚𝐫 𝐢𝐧 𝐢𝐭𝐬 𝐭𝐡𝐢𝐜𝐤 𝐫𝐞𝐯𝐞𝐫𝐛𝐞𝐫𝐚𝐭𝐢𝐧𝐠 𝐯𝐨𝐢𝐜𝐞 𝐦𝐞𝐫𝐞𝐥𝐲 𝐢𝐧 𝐫𝐞𝐬𝐩𝐨𝐧𝐬𝐞 𝐭𝐨 𝐭𝐡𝐞 𝐡𝐨𝐰𝐥 𝐨𝐟 𝐚 𝐣𝐚𝐜𝐤𝐚𝐥..

No comments:

Post a Comment