pachai maamalai pol mene

Thursday, January 11, 2024

luminaries in Indian Astronaomy



सूर्यः पितामहो व्यासो वसिष्ठोऽत्रिः पराशरः।
कश्यपो नारदो गर्गो मारीचिर्मनुरङ्गिराः॥
लोमशः पुलिशश्चैव च्यवनो यवनो भृगुः।
शौनकोऽष्टादशश्चैते ज्योतिःशास्त्रप्रवर्त्तकाः॥
sūryaḥ pitāmaho vyāso vasiṣṭho'triḥ parāśaraḥ।
kaśyapo nārado gargo mārīcirmanuraṅgirāḥ॥
lomaśaḥ puliśaścaiva cyavano yavano bhṛguḥ।
śaunako'ṣṭādaśaścaite jyotiḥśāstrapravarttakāḥ॥
The eighteen preceptors or pioneers in the science of JyothiH Shastra.. Astrology.. are
1 Surya 2. Pitamaha (Brahma) 3. Vyasa 4. Vasishta 5. Atri 6.Parashara 7.Kashyapa
8 Narada 9 Garga 10- Mareechi 11 Manu 12 Angiras 13Lomasha
14 Pulisa 15chyavana 16 yavana 17 Bhrugu 18 Shaunaka

No comments:

Post a Comment