pachai maamalai pol mene

Wednesday, January 15, 2020

putra

पुन्नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः।
तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा॥
मनुस्मृत्यां ९-१३८
punnāmno narakād yasmāt trāyate pitaraṁ sutaḥ|
tasmāt putra iti proktaḥ svayameva svayambhuvā||
manusmṛtyāṁ 9-138

A quote from Manumriti.. Chapter 9
A male progeny born to a man, saves the man from the hell names Put..
Therefore the child is called Putra..
This is stated by svayambhu the Brahmadeva himself.

No comments:

Post a Comment