pachai maamalai pol mene

Monday, February 08, 2010

fate is supreme

fate is supreme




खल्वाटो दिवसेश्वरस्य किरणैः सन्तापिते मस्तके
गच्छन् देशमनातपं द्रुतगतिः तालस्य मूले गतः।
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्चति यत्र दैवहतकः तत्रैव यान्त्यापदः॥
भर्त्रुहरेः नीतिशतकात्
khalvāṭo divaseśvarasya kiraṇaiḥ santāpite mastake
gacccan deśamanātapaṁ drutagatiḥ tālasya mūle gataḥ|
tatrāpyasya mahāphalena patatā bhagnaṁ saśabdam śiraḥ
prāyoo gaccati yatra daivahatakaḥ tatraiva yāntyāpadaḥ ||
bhartruhareḥ  nītiśatakāt

khalvaaTo divaseshvarasya kiraNaiH santaapite mastake
gaccchan deshamanaatapaM drutagatiH taalasya muule gataH.
tatraapyasya mahaaphalena patataa bhagnaM sashabdam shiraH
praayoo gacchati yatra daivahatakaH tatraiva yaantyaapadaH ..
bhartruhareH bhartruhareH niitishatakaat  


A man with a bald pate was walking in the scorching sun 
and to escape from the scorching heat impossible to bear 
he somehow managed to take shelter under a palm tree. 

There also his misfortune followed him, the ripe large palm-fruit suddenly fell on his hairless skull and broke it with a cracking noise.
Verily, wherever a man cursed by Fate  goes the dangers also follow him without fail.



No comments:

Post a Comment