pachai maamalai pol mene

Thursday, April 15, 2010

reign of righteousness

नित्यपुष्पा नित्यफला तरवः स्कन्धविस्तृताः
काले वर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः
ब्राह्मणा क्षत्रिया वैश्याः शूद्राः लोभ विवर्जिताः
स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः
आसन् प्रजाः धर्मरताः रामे शासति नानृताः
सर्वे लक्षण सम्पन्नाः सर्वे धर्मपरायणाः
दशवर्ष सहस्राणि दसवर्ष शतानि च
भ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत्

nityapuṣpā nityaphalā taravaḥ skandhavistṛtāḥ
kāle varṣī ca parjanyaḥ sukhasparśaśca mārutaḥ
brāhmaṇā kṣatriyā vaiśyāḥ śūdrāḥ lobha vivarjitāḥ
svakarmasu pravartante tuṣṭāḥ svaireva karmabhiḥ
āsan prajāḥ dharmaratāḥ rāme śāsati nānṛtāḥ
sarve lakṣaṇa sampannāḥ sarve dharmaparāyaṇāḥ
daśavarṣa sahasrāṇi dasavarṣa śatāni ca
bhrātṛbhiḥ sahitaḥ śrīmān rāmo rājyamakārayat

श्रेमद् वात्मीकि रामायणम्
śreemad vātmīki rāmāyaṇam

When Rama ruled the earth the trees having wide stems and branches  were flowering and bearing fruiits all the days round the year,  The four prominent group of people were living in plenteousmess and mutual amity, well satisfied with their functions.Rama's subjects were always virtuous and truthful, all bearing the physical signs of their well being and all engaging themselves in activities in furtherance of the welfare and benefit of all. Thus ruled Rama, along with his beloved brothers, ten millenia  and ten centuries.

This is the description of the reign of Rama in the aadikaavyam.
Let us wish on this day that the prosperity and plenty of ramarajya  visit us on this happy day and stay with us for ever.

No comments:

Post a Comment