कालो देशः क्रिया कर्ता करणं कार्यमागमः।
द्रव्यं फलमिति ब्रह्मन् नवदोक्तोऽजया हरिः॥
महासुभाषितसङ्ग्रहे ९८९४ भागवत पुराणे
kālo deśaḥ kriyā kartā karaṇaṁ kāryamāgamaḥ|
dravyaṁ phalamiti brahman navadokto'jayā hariḥ||
mahāsubhāṣitasaṅgrahe 9894 bhāgavata purāṇe
According to Bhagavata Purana, the supreme Lord Hari, through his invincible yoga maya manifests Himself as time, place, action, agent of action, the instrument for action, effect of action, the resultant matter and also the outcome of action.
No comments:
Post a Comment