आत्मानं भावयेन्नित्यं ज्ञानेन विनयेन च।
न पुनर्म्रियमाणस्य पश्चात्तापो भविष्यति॥
महासुभाषितसङ्ग्रहे ४६३२ चाणक्य नीति
ātmānaṁ bhāvayennityaṁ jñānena vinayena ca|
na punarmriyamāṇasya paścāttāpo bhaviṣyati||
mahāsubhāṣitasaṅgrahe 4632 caṇakya nīti
One should maintain and fortify himself regularly with more and more knowledge and matching humility too so that he will have no regrets when he is leaving his body in the grip of death.
No comments:
Post a Comment