pachai maamalai pol mene

Thursday, August 10, 2023

𝓑𝓗𝓐𝓖𝓐𝓥𝓐𝓓 𝓢𝓔𝓥𝓐𝓘- 𝓝𝓐𝓜𝓐𝓢𝓚𝓐𝓡𝓐 𝓢𝓛𝓞𝓚𝓐𝓜𝓢 𝓟𝓞𝓢𝓣𝓔𝓓 𝓑𝓨 𝓐𝓝𝓐𝓝𝓣𝓗𝓐𝓝𝓐𝓡𝓐𝓨𝓐𝓝𝓐𝓝 𝓥𝓐𝓘𝓓𝓨𝓐𝓝𝓐𝓣𝓗𝓐𝓝



𝓑𝓗𝓐𝓖𝓐𝓥𝓐𝓓 𝓢𝓔𝓥𝓐𝓘- 𝓝𝓐𝓜𝓐𝓢𝓚𝓐𝓡𝓐 𝓢𝓛𝓞𝓚𝓐𝓜𝓢 𝓟𝓞𝓢𝓣𝓔𝓓 𝓑𝓨 𝓐𝓝𝓐𝓝𝓣𝓗𝓐𝓝𝓐𝓡𝓐𝓨𝓐𝓝𝓐𝓝 𝓥𝓐𝓘𝓓𝓨𝓐𝓝𝓐𝓣𝓗𝓐𝓝

Bhagavathi Seva Namaskara Manthrams
भगवती सेवा समये नमस्कामन्त्राः
·
1. ॐ गणानाम् त्वा गणपतिग् म् हवामहे कविं कवीनाम् उपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणां ब्रहमणस्पतिं आ नः शृण्वन् ऊतिभिः सीद सादनम्॥
श्री महागणपतये नमः
AUM gaNAnAm tvaa gaNapatig m havaamahe kavim kaviinaam upamashravastamamjyeSTharaajam brahmaNaaM brahamanaspatiM aa naH shRRiNvan uutibhiH siida saadanam..
shrii mahaagaNapataye namaH
om gaṇānām tvā gaṇapatig m havāmahe kavim kavīnām upamaśravastamam jyeṣṭharājam brahmaṇāṁ brahamanaspatiṁ ā naḥ śṛṇvan ūtibhiḥ sīda sādanam|| śrī mahāgaṇapataye namaḥ
2. गजाननम् भूतगणाधिसेवितं कपित्थजम्बूफलसार भक्षितम् उमासुतम् शोक विनाश कारणम् नमामि विघ्नेश्वर पाद पङ्कजम्॥ अगजानन पद्मार्कम् गजाननम् अहर्न्निशम् अनेकदम् तम् भक्तानाम् एकदन्तं उपास्महे॥
ॐ श्री महागणपतये नम
gajānanam bhūtagaṇādhisevitaṁ kapitthajambūphalasāra bhakṣitam umāsutam śoka vināśa kāraṇam namāmi vighneśvara pāda paṅkajam|| agajānana padmārkam gajānanam aharnniśam anekadam tam bhaktānām ekadantaṁ upāsmahe||
om śrī mahāgaṇapataye namaḥ
3. या कुन्देन्दु तुषारहारधवळा या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्यतशङ्करप्रभृतिभिः देवैः सद पूजिता
सा मां पातु सरस्वती भगवती निःशेषजाढ्यापहा॥
श्री महा सरस्वत्य नमः
yā kundendu tuṣārahāradhavaḻā yā śubhravastrāvṛtā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsanā|
yā brahmācyataśaṅkaraprabhṛtibhiḥ devaiḥ sada pūjitā
sā māṁ pātu sarasvatī bhagavatī niḥśeṣajāḍhyāpahā||
śrī mahā sarasvatyaī namaḥ

4. गुरुर् ब्रह्मा गुरुर् विष्णुः गुरुर् देवो महेश्वरः
गुरुः साक्षात् परम् ब्रह्म तस्मै श्री गुरवे नमः॥
अस्मत् गुरुचरणारविन्दाभ्याम् नमः
gurur brahmā gurur viṣṇuḥ gurur devo maheśvaraḥ
guruḥ sākṣāt param brahma tasmai śrī gurave namaḥ||
asmat gurucaraṇāravindābhyām namaḥ

5. सदाशिव समारम्भाम् शङ्कराचार्य मध्यमाम् अस्मदाचार्य पर्यन्ताम् वन्दे गुरु परम्पराम्॥
अस्मत् गुरुचरणारविन्दाभ्याम् नमः
sadāśiva samārambhām śaṅkarācārya madhyamām| asmadācārya paryantām vande guru paramparām|| asmat gurucaraṇāravindābhyām namaḥ
6. आस्तां तावद्देयम् प्रसूति समये दुर्वार शूल व्यथा
नैरुच्यं तनु शोषणं मलमयी शय्या च सांवसरी
एकस्याऽपि न गर्भभारभरणक्लेशस्य यस्य क्षमो
दातुं निष्कृतिमुन्नतोपि तनयः तस्यै जनन्यै नमः
अस्मत् मातृचरणारविन्दाभ्याम् नमः

āstāṁ tāvaddeyam prasūti samaye durvāra śūla vyathā
nairucyaṁ tanu śoṣaṇaṁ malamayī śayyā ca sāṁvasarī
ekasyā'pi na garbhabhārabharaṇakleśasya yasya kṣamo
dātuṁ niṣkṛtimunnatopi tanayaḥ tasyai jananyai namaḥ
asmat mātṛcaraṇāravindābhyām namaḥ
7. अखिलान् अपराधान् मे क्षमस्व करुणानिधे।
प्रसीदास्मत् गुरो देव जनकाय नमो नमः ॥
अस्मत् पितृचरणारविन्दाभ्यां नमः
akhilān aparādhān me kṣamasva karuṇānidhe|
prasīdāsmat guro deva janakāya namo namaḥ ||
asmat pitṛcaraṇāravindābhyāṁ namaḥ
8. मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे हेलानिर्मित धूम्रलोचनवधे हे चण्डमुण्डार्द्दिनी।
निःशेषीकृत रक्तबीजदनुजे नित्ये निशुम्भापहे शुंभध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके॥
श्री महादेव्यै नमः
mātarme madhukaiṭabhaghni mahiṣaprāṇāpahārodyame helānirmita dhūmralocanavadhe he caṇḍamuṇḍārddinī| niḥśeṣīkṛta raktabījadanuje nitye niśumbhāpahe śuṁbhadhvaṁsini saṁharāśu duritaṁ durge namaste'mbike|| śrī mahādevyai namaḥ
9. अष्टौ भुजाङ्गीम् महिषस्य मर्द्दिनीम् सशङ्खचक्राम् शरशूल धारिणीम्॥
ताम् दिव्ययोगीम् सहजातवेदसीम् दुर्गाम् सदा शरणमहम् प्रपद्ये॥
श्री महादेव्यै नमः श्री राजराजेश्वर्यै नमः

aṣṭau bhujāṅgīm mahiṣasya marddinīm saśaṅkhacakrām śaraśūla dhāriṇīm || tām divyayogīm sahajātavedasīm durgām sadā śaraṇamaham prapadye|| śrī mahādevyai namaḥ śrī rājarājeśvaryai namaḥ
10. महिषमस्तक नृत्तविनोदन स्फुटरणन् मणि नूपुर मेखला।
जनन रक्षण मोक्ष विधायिनी जयतु शुम्भ निशुम्भ निषूदिनी॥
श्री महादेव्यै नमः श्री राजराजेश्वर्यै नमः
mahiṣamastaka nṛttavinodana sphuṭaraṇan maṇi nūpura mekhalā| janana rakṣaṇa mokṣa vidhāyinī jayatu śumbha niśumbha niṣūdinī|| śrī mahādevyai namaḥ śrīrājarājeśvaryai namaḥ

11. ब्रह्माणी कमलेन्दु सौम्य वदना माहेश्वरी लीलया
कौमारी रिपु दर्प नाशनकरी चक्रायुधा वैष्णवी।
वाराही घन घोर घर्घरमुखी दंष्ट्री च वज्रायुधा
चामुण्डा गणनाथ रुद्रसहिता रक्षन्तु माम् मातरः॥
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
brahmāṇī kamalendu saumya vadanā māheśvarī līlayā
kaumārī ripu darpa nāśanakarī cakrāyudhā vaiṣṇavī |
vārāhī ghana ghora ghargharamukhī daṁṣṭrī ca vajrāyudhā
cāmuṇḍā gaṇanātha rudrasahitā rakṣantu mām mātaraḥ ||
śrī mahādevyai namaḥ
12. उद्धतौ मधुकैटभौ महिषासुरम् च निहत्य तम्
धूम्रलोचन चण्ड मुण्डक रक्तबीज मुखांश्च तान्।
दुष्ट शुम्भ निशुम्भ मर्द्दिनि नन्दितामर वन्दिते
विष्टप त्रय तुष्टिकारिणि भद्रकाळि नमोस्तु ते॥
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः

uddhatau madhukaiṭabhau mahiṣāsuram ca nihatya tam
dhūmralocana caṇḍa muṇḍaka raktabīja mukhāṁśca tān|
duṣṭa śumbha niśumbha marddini nanditāmara vandite
viṣṭapa traya tuṣṭikāriṇi bhadrakāḻi namostu te||
śrī mahādevyai namaḥ
13. लक्ष्मी प्रदान समये नव विद्रुमाभाम्
विद्या प्रदान समये शरदिन्दु शुभ्राम्।
विद्वेषि वर्ग विजयेऽपि तमाल नीलाम्
देवीम् त्रिलोक जननीम् शरणम् प्रपद्ये॥
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः

lakṣmī pradāna samaye nava vidrumābhām
vidyā pradāna samaye śaradindu śubhrām|
vidveṣi varga vijaye'pi tamāla nīlām
devīm triloka jananīm śaraṇam prapadye ||
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ

14 a. (When we do Bhagavathi seva at home) : .
ॐ मृत्योस्तुल्यम् त्रिलोकीम् ग्रसितुमभिरसात् निःसृताः किम् नु जिह्वाः
किम् वा कृष्णाङ्घ्रिपद्म द्युतिभिररुणिता विष्णुपद्याः पदव्यः
om mṛtyostulyam trilokīm grasitumabhirasāt niḥsṛtāḥ kim nu jihvāḥ
kim vā kṛṣṇāṅghripadma dyutibhiraruṇitā viṣṇupadyāḥ padavyaPrayer for Bhagavat Seva at home with male yajamaana

---------नक्षत्रे----राशौ जातस्य -----------------शर्मणः (अस्य यजमानस्य) सह कुटुम्बस्य सपुत्रकस्य सपुत्रीकस्य सभ्रातुकस्य स बन्धुवर्गस्य च अनुकूलम् प्रयच्च प्रयच्च प्रतिकूलम् नाशय नाशय आपदो नाशय नाशय सम्पदो वर्द्धय वर्द्धय समस्त रोगान् नाशय नाशय समस्त शत्रून् उच्चाटय उच्चाटय सर्वत्र विजयम् प्रयच्च प्रयच्च सकल चिन्तितमनोरथान् साधय साधय विपरीतम् यदुत्थितम् भयम् तद् सर्वम् शमय शमय स्वाहाः
---------nakṣatre----rāśau jātasya -----------------śarmaṇaḥ mama (asya yajamānasya) saha kuṭumbasya saputrakasya saputrīkasya sabhrātukasya sa bandhuvargasya ca anukūlam prayacca prayacca pratikūlam nāśaya nāśaya āpado nāśaya nāśaya sampado varddhaya varddhaya samasta rogān nāśaya nāśaya samasta śatrūn uccāṭaya uccāṭaya sarvatra vijayam prayacca prayacca sakala cintitamanorathān sādhaya sādhaya viparītam yadutthitam bhayam tad sarvam śamaya śamaya svāhāḥ
14 b.
(When conducted in temples / public functions) : Prayer for Bhagavat seva in Public places with female yajamaanaa.. if the yajamana is male here the masculine
words in the first prayer should be used.. and sabhartrukaayaa should be omitted.

ॐ मृत्योस्तुल्यम् त्रिलोकीम् ग्रसितुमभिरसात् निःसृताः किम् नु जिह्वाः
किम् वा कृष्णाङ्घ्रिपद्म द्युतिभिररुणिता विष्णुपद्याः पदव्यः
om mṛtyostulyam trilokīm grasitumabhirasāt niḥsṛtāḥ kim nu jihvāḥ
kim vā kṛṣṇāṅghripadma dyutibhiraruṇitā viṣṇupadyāḥ padavyaḥ

AUM mRRityostulyam trilokIm grasitumabhirasAt niHsRRitAH kim nu jihvAH
kim vaa kRRiSNaa~Nghripadma dyutibhiraruNitA viSNupadyaaH padavyaH

---------नक्षत्रे----राशौ जातायाः ---- नाम्न्याः अस्याः यजमानायाः सह कुटुम्बाया सभर्तृकायाः सपुत्रकायाः सपुत्रीकायाः सभ्रातुकायाः स आश्रितमित्रबन्धुवर्गायाः एतद् समूहस्थानाम् स कुटुम्बानाम् सर्वेषाम् महाजनानाम् एतद् देशवासिनाम् स कुटुम्बानाम् सर्वेषाम् महाजनानाम् च अनुकूलम् प्रयच्च प्रयच्च प्रतिकूलम् नाशय नाशय आपदो नाशय नाशय सम्पदो वर्द्धय वर्द्धय समस्त रोगान् नाशय नाशय समस्त शत्रून् उच्चाटय उच्चाटय सर्वत्र विजयम् प्रयच्च प्रयच्च सकल चिन्तितमनोरथान् साधय साधय विपरीतम् यदुत्थितम् भयम् तद् सर्वम् शमय शमय स्वाहाः
---------nakṣatre----rāśau jātāyāḥ---- nāmnyāaḥ asyāḥ yajamānāyāḥ saha kuṭumbāyā sabhartṛkāyāḥ saputrakāyāḥ saputrīkāyāḥ sabhrātukāyāḥ sa āśritamitrabandhuvargāyāḥ etad samūhasthānām sa kuṭumbānām sarveṣām mahājanānām etad deśavāsinām sa kuṭumbānām sarveṣām mahājanānām ca anukūlam prayacca prayacca pratikūlam nāśaya nāśaya āpado nāśaya nāśaya sampado varddhaya varddhaya samasta rogān nāśaya nāśaya samasta śatrūn uccāṭaya uccāṭaya sarvatra vijayam prayacca prayacca sakala cintitamanorathān sādhaya sādhaya viparītam yadutthitam bhayam tad sarvam śamaya śamaya svāhāḥ

15 यदन्ति यच्च दूरके भयम् विन्दति मामिह पवमान वि तज्जहि
संसृष्टम् धनम् उभयम् समाहृतम् अस्मभ्यम् दत्ताम् वरुणस्च मन्युः
भियम् दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम्॥
ॐ श्रीम् ह्रीम् दुम् दुर्गे भगवति दुःखम् शमय शमय रोगम् शमय शमय भीतिम् शमय शमय आयुः वर्धय वर्धय दुम् दुर्गाम् देवीम् शरणमहम् प्रपद्ये। एहि एहि परमेश्वरि
yadanti yacca dūrake bhayam vindati māmiha pavamāna vi tajjahi
saṁsṛṣṭam dhanam ubhayam samāhṛtam asmabhyam dattām varuṇasca manyuḥ
bhiyam dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām||
om śrīm hrīm dum durge bhagavati duḥkham śamaya śamaya rogam śamaya śamaya bhītim śamaya śamaya āyuḥ vardhaya vardhaya dum durgām devīm śaraṇamaham prapadye | ehi ehi parameśvari




16.
This should be chanted thrice with three Namaskarams
प्राप्तास्सन्ध्याः स्मरारेः स्वयमुत नुतिभिः तिस्र इत्यूहमानाः देवैर् देव्याः त्रिशूलक्षत महिषजुषो रक्तधारा जयन्ति
prāptāssandhyāḥ smarāreḥ svayamuta nutibhiḥ tisra ityūhamānāḥ devair devyāḥ triśūlakṣata mahiṣajuṣo raktadhārā jayanti

17. Durga suktham :

जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः।
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः॥१॥
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टां।
दुर्गाम् देवी शरणमहं प्रपद्ये सुतरसि तरसे नमः॥२॥
अग्ने त्वम् पारया नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा।
पूश्च पृथ्वी बहुळा न उर्वी भवा तोकाय तनयाय शंयो॥३॥
विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरितातिपर्षि।
अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनां॥४॥
पृतनाजितगम् सहमानमग्निग्म् हुवेमपरमात्सधस्थात्।
स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरितात्यग्निः॥५॥
प्रत्नोषिकमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि।
स्वां चाग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व॥६॥
गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णोरनुसंचरेम।
नाकस्य पृष्ठमभि संवसानो वैष्णवीं लोक इह मादयन्तां॥७॥
महानारायणोपनिषत् तैत्तरीयसम्हितायाम् दुर्गासूक्तं।
jātavedase sunavāma somamarātīyato nidahāti vedaḥ|
sa naḥ parṣadati durgāṇi viśvā nāveva sindhuṁ duritātyagniḥ ||1||
tāmagnivarṇāṁ tapasā jvalantīṁ vairocanīṁ karmaphaleṣu juṣṭāṁ|
durgām devī śaraṇamahaṁ prapadye sutarasi tarase namaḥ||2||
agne tvam pārayā navyo asmān svastibhirati durgāṇi viśvā|
pūśca pṛthvī bahuḻā na urvī bhavā tokāya tanayāya śaṁyo||3||
viśvāni no durgahā jātavedaḥ sindhuṁ na nāvā duritātiparṣi|
agne atrivanmanasā gṛṇāno'smākaṁ bodhyavitā tanūnāṁ||4||
pṛtanājita sahamānamagni huvemaparamātsadhasthāt|
sa naḥ parṣadati durgāṇi viśvā kṣāmaddevo ati duritātyagniḥ||5||
pratnoṣikamīḍyo adhvareṣu sanācca hotā navyaśca satsi|
svaṁ cāgne tanuvaṁ piprayasvāsmabhyaṁ ca sauabhagamāyajasva||6||
gobhirjuṣṭamayujo niṣiktaṁ tavendra viṣṇoranusaṁcarema|
nākasya pṛṣṭhamabhi saṁvasāno vaiṣṇavīṁ loka iha mādayantāṁ||7||
mahānārāyaṇopaniṣat taittarīyasamhitāyām durgāsūktaṁ|
jātavedase sunavāma somamarātīyato nidahāti vedaḥ|
sa naḥ parṣadati durgāṇi viśvā nāveva sindhuṁ duritātyagniḥ ||1||
tāmagnivarṇāṁ tapasā jvalantīṁ vairocanīṁ karmaphaleṣu juṣṭāṁ|
durgām devī śaraṇamahaṁ prapadye sutarasi tarase namaḥ||2||
agne tvam pārayā navyo asmān svastibhirati durgāṇi viśvā|
pūśca pṛthvī bahuḻā na urvī bhavā tokāya tanayāya śaṁyo||3||
viśvāni no durgahā jātavedaḥ sindhuṁ na nāvā duritātiparṣi|
agne atrivanmanasā gṛṇāno'smākaṁ bodhyavitā tanūnāṁ||4||
pṛtanājita sahamānamagni huvemaparamātsadhasthāt|
sa naḥ parṣadati durgāṇi viśvā kṣāmaddevo ati duritātyagniḥ||5||
pratnoṣikamīḍyo adhvareṣu sanācca hotā navyaśca satsi|
svaṁ cāgne tanuvaṁ piprayasvāsmabhyaṁ ca sauabhagamāyajasva||6||
gobhirjuṣṭamayujo niṣiktaṁ tavendra viṣṇoranusaṁcarema|
nākasya pṛṣṭhamabhi saṁvasāno vaiṣṇavīṁ loka iha mādayantāṁ||7||
18 a. Sri Suktham :
हिरण्य वर्णाम् हरिणीम् सुवर्ण रजत स्रजाम्
चन्द्रां हिरण्मयीम् लक्ष्मीम् जातवेदो म आवह॥१
ताम् म आवह जातवेदो लक्ष्मीम् अनप गामिनीम्
यस्याम् हिरण्यम् विन्देयम् गाम् अश्वम् पुरुषानहम्॥२
अश्व पूर्वाम् रथ मध्याम् हस्तिनाद प्रबोधिनीम्
श्रियम् देवीम् उपह्वये श्रीर् मा देवी जुषताम्॥३
काम्सोस्मिताम् हिरण्य प्राकाराम्
आर्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तिम्।
पद्मे स्थिताम् पद्मवर्णाम्
तामिहोपाह्वये श्रियम्॥४
चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम्
श्रियम् लोके देवजुष्टाम् उदाराम्।
ताम् पद्मिनीमिम् शरणम् अहम् प्रपद्ये
अलक्ष्मीर् मे नश्यताम् त्वाम् वृणे॥५
आदित्यवर्णे तपसोऽधिजातो
वनस्पतिः तव वृक्षोऽथ बिल्वः।
तस्य फलानि तपसानुदन्तु
मायान्तरायाश्च बाह्या अलक्ष्मीः॥६
उपैतु माम् देव सखः कीर्त्तिश्च मणिना सह।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्दिम् दधातु मे॥७

क्षुत्पिपासामलाम् ज्येष्ठाम् अलक्ष्मीम् नाशयाम्यहम्।
अभूतिमसमृद्धिम् च सर्वान् निर्णुद मे गृहात्॥८
गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणीम्।
ईश्वरीं सर्व भूतानाम् तामिहोपह्वये श्रियम्॥९
मनसः काममाकूतिम् वाचस्सत्यमशीमहि।
पशूनाम् रूपम् अन्नस्य मयि श्रीः श्रयताम् यशः॥१०
कर्द्दमेन प्रजा भूता मयि संभव कर्दम।
श्रियम् वासय मे कुले मातरं पद्म मालिनीम्॥११
आपः सृजन्तु स्निग्द्धानि चिक्लीत वस मे गृहे।
नि च देवीम् मातरम् श्रियम् वासय मे कुले॥१२
आर्द्राम् यष्करिणीम् यष्टिम् पिङ्गळाम् पद्ममालिनीम्।
चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो म आवह॥१३
आर्द्राम् पुष्करिणीम् पुष्टिम् सुवर्णाम् हेम मालिनीम्।
सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो म आवह॥१४
ताम् म आवह जातवेदो लक्ष्मीम् अनप गामिनीम्।
यस्याम् हिरण्यम् प्रभूतम् गावो
दासोऽश्वान् विन्देयम् पुरुषानहम्॥
पद्मप्रिये पद्मिनि पद्म हस्ते
पद्मालये पद्म दलायताक्षि।
विश्वप्रिये विष्णु मनोनुकूले
त्वत् पाद पद्मम् मयि सन्निधत् स्व॥
महा देव्यै च विद्महे विष्णुपत्न्यै च धीमहि
तन्नो लक्ष्मीः प्रचोदयात्
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः

hiraṇya varṇām hariṇīm suvarṇa rajata srajām
candrāṁ hiraṇmayīm lakṣmīm jātavedo ma āvaha||1
tām ma āvaha jātavedo lakṣmīm anapa gāminīm
yasyām hiraṇyam vindeyam gām aśvam puruṣānaham||2
aśva pūrvām ratha madhyām hastināda prabhodhinīm
śriyam devīm upahvaye śrīr mā devī juṣatām ||3
kāmsosmitām hiraṇya prākārām
ārdrām jvalantīm tṛptām tarpayantim|
padme sthitām padmavarṇām
tāmihopāhvaye śriyam ||4
candrām prabhāsām yaśasā jvalantīm
śriyam loke devajuṣṭām udārām |
tām padminīmim śaraṇam aham prapadye
alakṣmīr me naśyatām tvām vṛṇe ||5
ādityavarṇe tapaso'dhijāto
vanaspatiḥ tava vṛkṣo'tha bilvaḥ |
tasya phalāni tapasānudantu
māyāntarāyāśca bāhyā alakṣmīḥ||6
upaitu mām deva sakhaḥ kīrttiśca maṇinā saha |
prādurbhūto'smi rāṣṭre'smin kīrtimṛddim dadhātu me ||7
kṣutpipāsāmalām jyeṣṭhām alakṣmīm nāśayāmyaham|
abhūtimasamṛddhim ca sarvān nirṇuda me gṛhāt||8
gandhadvārām durādharṣām nityapuṣṭām karīṣiṇīm|
īśvarīṁ sarva bhūtānām tāmihopahvaye śriyam||9
manasaḥ kāmamākūtim vācassatyamaśīmahi |
paśūnām rūpam annasya mayi śrīḥ śrayatām yaśaḥ||10
karddamena prajā bhūtā mayi saṁbhava kardama|
śriyam vāsaya me kule mātaraṁ padma mālinīm ||11
āpaḥ sṛjantu snigddhāni ciklīta vasa me gṛhe |
ni ca devīm mātaram śriyam vāsaya me kule ||12
ārdrām yaṣkariṇīm yaṣṭim piṅgaḻām padmamālinīm|
candrām hiraṇmayīm lakṣmīm jātavedo ma āvaha ||13
ārdrām puṣkariṇīm puṣṭim suvarṇām hema mālinīm|
sūryām hiraṇmayīm lakṣmīm jātavedo ma āvaha||14
tām ma āvaha jātavedo lakṣmīm anapa gāminīm |
yasyām hiraṇyam prabhūtam gāvo
dāso'śvān vindeyam puruṣānaham||
padmapriye padmini padma haste
padmālaye padma dalāyatākṣi|
viśvapriye viṣṇu manonukūle
tvat pāda padmam mayi sannidhat sva ||
mahā devyai ca vidmahe viṣṇupatnyai ca dhīmahi
tanno lakṣmīḥ pracodayāt
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ

18 b. Sree sooktham Uththarabhagam:
श्री सूक्तस्य उत्तरभागः
śrī sūktasya uttarabhāgaḥ
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यम् अन्वहम्। सूक्तम् पञ्चदशर्चम् च श्रीकामः सततम् जपेत्॥ पद्मानने पद्मवि पद्मपत्रे पद्मप्रिये पद्म दलायताक्षी। विश्वप्रिये विष्णु मनोनुकूले त्वत् पाद पद्मम् मयि सन्निदत्स्व॥ पद्मानने पद्म ऊरु पद्माक्षी पद्म सम्भवे। तन्मे भजसि पद्माक्षि येन सौख्यम् लभाम्यहम्॥ अश्वदायी गोदायी धनदायि महाधने। धनम् मे जुषताम् देवि सर्व कामाम्श्च देहिमे॥ पुत्र पौत्र धनम् धान्यम् हस्त्यश्वाश्वतरीरथम्। प्रजानाम् भवसि माता आयुष्मन्तम् करोतु मे॥ धनमग्निर् धनम् वायुः धनम् सूर्यो धनम् वसुः। धनमिन्द्रो बृहस्पतिर् वरुणो धनमश्विना॥ वैनतेय सोमम् पिब सोमम् पिबतु वृत्रहा। सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः न क्रोधो न च मात्सर्यम् न लोभो नाशुभा मतिः। भवन्ति कृत पुण्यानाम् भक्त्या श्री सूक्त जापिनाम्। सरसिजनिलये सरोजहस्ते धवळतराम्शुक गन्धमाल्य शोभे। भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि पसीद मह्यम्॥ विष्णुपत्नीम् क्षमाम् देवीम् माधवीम् माधवप्रियाम्। लक्ष्मीप्रिय सखीम् भूमिम् नमाम्यच्य्तवल्ल्भाम्॥ महा लक्ष्म्यै च विद्महे विष्णु पत्न्यै च धीमहि। तन्नो लक्ष्मीः प्रचोदयात्॥ आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः। ऋषयः श्रियः पुर्ताश्च स्रीदेइर् देवतामताः॥ ऋण रोगादि दारिद्र्य पापक्षुधपमृत्यवः। भयशोक मनस्तापा नश्यन्तु मम सर्वदा॥ श्री वर्च्चस्वम् आयुष्यम् आरोग्यम् आविधाच्चोभमानम् महीयते धान्यम् धनम् पशुम् बहुपुत्र लाभम् शत सम्वत्सरम् दीर्घमायुः श्री महादेव्यै नमः श्री राजराजेश्वर्यै नमः
yaḥ śuciḥ prayato bhūtvā juhuyādājyam anvaham| sūktam pañcadaśarcam ca śrīkāmaḥ satatam japet|| padmānane padmavi padmapatre padmapriye padma dalāyatākṣī| viśvapriye viṣṇu manonukūle tvat pāda padmam mayi sannidatsva|| padmānane padma ūru padmākṣī padma sambhave| tanme bhajasi padmākṣi yena saukhyam labhāmyaham|| aśvadāyī godāyī dhanadāyi mahādhane | dhanam me juṣatām devi sarva kāmāmśca dehime|| putra pautra dhanam dhānyam hastyaśvāśvatarīratham| prajānām bhavasi mātā āyuṣmantam karotu me|| dhanamagnir dhanam vāyuḥ dhanam sūryo dhanam vasuḥ | dhanamindro bṛhaspatir varuṇo dhanamaśvinā|| vainateya somam piba somam pibatu vṛtrahā| somam dhanasya somino mahyam dadātu sominaḥ na krodho na ca mātsaryam na lobho nāśubhā matiḥ| bhavanti kṛta puṇyānām bhaktyā śrī sūkta jāpinām| sarasijanilaye sarojahaste dhavaḻatarāmśuka gandhamālya śobhe| bhagavati harivallabhe manojñe tribhuvana bhūtikari pasīda mahyam|| viṣṇupatnīm kṣamām devīm mādhavīm mādhavapriyām | lakṣmīpriya sakhīm bhūmim namāmyacytavallbhām|| mahā lakṣmyai ca vidmahe viṣṇu patnyai ca dhīmahi | tanno lakṣmīḥ pracodayāt|| ānandaḥ kardamaḥ śrīdaściklīīta iti viśrutāḥ| ṛṣayaḥ śriyaḥ purtāśca srīdeir devatāmatāḥ|| ṛṇa rogādi dāridrya pāpakṣudhapamṛtyavaḥ | bhayaśoka manastāpā naśyantu mama sarvadā|| śrī varccasvam āyuṣyam ārogyam āvidhāccobhamānam mahīyate dhānyam dhanam paśum bahuputra lābham śata samvatsaram dīrghamāyuḥ śrī mahādevyai namaḥ śrī rājarājeśvaryai namaḥ

19. यासा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी।
गम्भीरावर्त्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया।
लक्ष्मीऱ् दिव्यैः गजेन्द्रैः मणिगणखचितः स्नापिता हेमकुम्भैः
नित्यम् सा पद्महस्ता वसतु मम गृहे सर्व माङ्गल्य युक्ता॥
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः

yāsā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī|
gambhīrāvarttanābhiḥ stanabharanamitā śubhravastrottarīyā|
lakṣmī divyaiḥ gajendraiḥ maṇigaṇakhacitaīḥ snāpitā hemakumbhaiḥ
nityam sā padmahastā vasatu mama gṛhe sarva māṅgalya yuktā||
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ


20. Medha suktham :
मेधा सूक्तं
मेधा देवी जुषमाणा न आगाद्विश्वाची भद्रा सुमनस्यमाना Iत्वया जुष्टा जुषमाणा दुरुक्तान्बृहद्वदेम विदथे सुवीराः II
त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्मागतश्रीरुत त्वया।त्वया जुष्टश्चित्रं विन्दते वसु सा नो जुषस्व द्रविणेन मेधे॥
मेधा म इन्द्रो ददातु मेधां देवी सरस्वतीःमेधां मे अश्विनावुभावाधत्तां पुष्करस्रजौ॥१॥अप्सरासु च या मेधा गन्धर्वेषु च यन्मनःदेवी मेधा सरस्वती स मां मेधा सुरभिर्जुषताग्ँ स्वाहाः
आ मां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या।ऊर्जस्वती पयसा पिन्वमाना स मां मेधा सुप्रतीका जुषताम्॥
मयि मेधाम् मयि प्रजाम् मय्यग्निस्तेजो ददातु
मयि मेधाम् मयि प्रजाम् मयि इन्द्र इन्द्रियम् ददातु
मयि मेधाम् मयि प्रजाम् मयि सूर्यो भ्राजो ददातु
मातृकायै च विद्महे महासरस्वत्यै च धीमहि
तन्नः सरस्वती प्रचोदयात्

Transliteration

.medhā devī juṣamāṇā na āgādviśvācī bhadrā sumanasyamānātvayā juṣṭā juṣamāṇā duruktānbṛhadvadema vidathe suvīrāḥ
tvayā juṣṭa ṛṣirbhavati devi tvayā brahmāgataśrīruta tvayā|tvayā juṣṭaścitraṁ vindate vasu sā no juṣasva draviṇena medhe||
medhā ma indro dadātu medhāṁ devī sarasvatīḥmedhāṁ me aśvināvubhāvādhattāṁ puṣkarasrajau||1||apsarāsu ca yā medhā gandharveṣu ca yanmanaḥdevī medhā sarasvatī sa māṁ medhā surabhirjuṣatāg svāhā||
ā māṁ medhā surabhirviśvarūpā hiraṇyavarṇā jagatī jagamyā|ūrjasvatī payasā pinvamānā sa māṁ medhā supratīkā juṣatām||
mayi medhām mayi prajām mayyagnistejo dadātu
mayi medhām mayi prajām mayi indra indriyam dadātu
mayi medhām mayi prajām mayi sūryo bhrājo dadātu
mātṛkāyai ca vidmahe mahāsarasvatyai ca dhīmahi
tannaḥ sarasvatī pracodayāt
21. Apadhunmoolana Sree Durgasthothram:
आपदुन्मूलन श्री दुर्गास्तोत्रम्
āpadunmūlana śrī durgāastotram

लक्ष्मीशे योग निद्राम् प्रभजति भुजगाधीश तल्पे सदर्प्पा-
वुत्पन्नौ दानवौ तच्छ्रवणमलमयाङ्गौ मधुम् कैटभम् च।
दृष्ट्वा भीतस्य धातुः स्तुतिभिरभिनुताम् आशु तौ नाशयन्तीम्
दुर्गाम् देवीम् प्रपद्ये शरणम् अहम् अशेषापदुन्मूलनाय॥१
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
lakṣmīśe yoga nidrām prabhajati bhujagādhīśa talpe sadarppā-
vutpannau dānavau tacchravaṇamalamayāṅgau madhum kaiṭabham ca|
dṛṣṭvā bhītasya dhātuḥ stutibhirabhinutām āśu tau nāśayantīm
durgām devīm prapadye śaraṇam aham aśeṣāpadunmūlanāya||1
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ

युद्धे निर्जित्य दैत्यस्त्रिभुवनमखिलम् यस्तदीयेषु धिष्ण्ये-
ष्वास्थाप्य स्वान् विधेयान् स्वयमगमदसौ शक्रतां विक्रमेण॥
तम् सामात्याप्तमित्रम् महिषमभिनिहत्यास्य मूर्धाधिरूढाम्।
दुर्गाम् देवीम् प्रपद्ये शरणम् अहम् अशेषापदुन्मूलनाय॥२
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
yuddhe nirjitya daityastribhuvanamakhilam yastadīyeṣu dhiṣṇye-
ṣvāsthāpya svān vidheyān svayamagamadasau śakratāṁ vikrameṇa||
tam sāmātyāptamitram mahiṣamabhinihatyāsya mūrdhādhirūḍhām|
durgām devīm prapadye śaraṇam aham aśeṣāpadunmūlanāya||2
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ

विश्वोत्पत्ति प्रणाश स्थिति विहृति परे देवि घोरामरारि-
त्रासात् त्रातम् कुलम् नः पुनरपि च महासङ्कटेष्वीदृशेषु।
आविर्भूय पुरस्तादिति नमत्सर्व गीर्वाण वर्गाम्
दुर्गाम् देवीम् प्रपद्ये शरणम् अहम् अशेषापदुन्मूलनाय॥३
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
viśvotpatti praṇāśa sthiti vihṛti pare devi ghorāmarāri-
trāsāt trātam kulam naḥ punarapi ca mahāsaṅkaṭeṣvīdṛśeṣu|
āvirbhūya purastāditi namatsarva gīrvāṇa vargām
durgām devīm prapadye śaraṇam aham aśeṣāpadunmūlanāya||3
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ

हन्तुम् शुम्भम् निशुम्भम् विबुधगण नुताम् हेमडोळाम् हिमाद्रौ
आरूढाम् व्यूढ दर्प्पान् युदि निहतवतीम् धूम्रदृक् चण्ड मुण्डान्॥
चामुण्डाख्याम् दधानाम् उपशमित महारक्तबीजोपसर्गाम्
दुर्गाम् देवीम् प्रपद्ये शरणम् अहम् अशेषापदुन्मूलनाय॥४
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
hantum śumbham niśumbham vibudhagaṇa nutām hemaḍoḻām himādrau
ārūḍhām vyūḍha darppān yudi nihatavatīm dhūmradṛk caṇḍa muṇḍān||
cāmuṇḍākhyām dadhānām upaśamita mahāraktabījopasargām
durgām devīm prapadye śaraṇam aham aśeṣāpadunmūlanāya||4
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ

ब्रह्मेश स्कन्द नारायण किटिनारसिम्हेन्द्र शक्तीः स्वभृत्याः
कृत्वा हत्वा निशुम्भम् जित विबुधगणम् त्रासिताशेषलोकम्।
एकीभूयाथ शुम्भम् रणशिरसि निहत्यास्थिताम् आत्त खड्गाम्
दुर्गाम् देवीम् प्रपद्ये शरणम् अहम् अशेषापदुन्मूलनाय॥५
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
brahmeśa skanda nārāyaṇa kiṭinārasimhendra śaktīḥ svabhṛtyāḥ
kṛtvā hatvā niśumbham jita vibudhagaṇam trāsitāśeṣalokam |
ekībhūyātha śumbham raṇaśirasi nihatyāsthitām ātta khaḍgām
durgām devīm prapadye śaraṇam aham aśeṣāpadunmūlanāya||5
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ

उत्पन्ना नन्दजेति स्वयमवनितले शुम्भमन्यम् निशुम्भम्
भ्रामर्याख्याऽरुणाख्या पुनरपि जननी दुर्गमाख्यम् निहन्तुम्।
भीमा शाकम्भरीति त्रुटित्रिपुभटाम् रक्थ दन्तेति जाताम्
दुर्गाम् देवीम् प्रपद्ये शरणम् अहम् अशेषापदुन्मूलनाय॥६
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
utpannā nandajeti svayamavanitale śumbhamanyam niśumbham
bhrāmaryākhyā'ruṇākhyā punarapi jananī durgamākhyam nihantum|
bhīmā śākambharīti truṭitripubhaṭām raktha danteti jātām
durgām devīm prapadye śaraṇam aham aśeṣāpadunmūlanāya||6
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ

त्रैगुण्यानाम् गुणानाम् अनुसरण कला केळिनानावतारैः
त्रैलोक्य त्राण श्लाम् दनुज कुलवनीवह्नि लीलाम् सलीलाम्॥
देवीम् सच्चिन्मयीम् ताम् वितरित सत्रिवर्गापवर्गाम्।
दुर्गाम् देवीम् प्रपद्ये शरणम् अहम् अशेषापदुन्मूलनाय॥७
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
traiguṇyānām guṇānām anusaraṇa kalā keḻinānāvatāraiḥ
trailokya trāṇa ślām danuja kulavanīvahni līlām salīlām||
devīm saccinmayīm tām vitarita satrivargāpavargām|
durgām devīm prapadye śaraṇam aham aśeṣāpadunmūlanāya||7
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ

सिम्हारूढाम् त्रिनेत्राम् कर तल विलसच्चङ्ख चक्रासि रम्याम्
भक्ताभीष्टप्रदात्रीम् रिपुमथनकरीम् सर्वलोकैक वन्द्याम्।
सर्वालङ्कार युक्ताम् शशियुत मकुटाम् श्यामळाङ्गीम् कृशाङ्गीम्
दुर्गाम् देवीम् प्रपद्ये शरणम् अहम् अशेषापदुन्मूलनाय॥८
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
simhārūḍhām trinetrām kara tala vilasaccaṅkha cakrāsi ramyām
bhaktābhīṣṭapradātrīm ripumathanakarīm sarvalokaika vandyām|
sarvālaṅkāra yuktām śaśiyuta makuṭām śyāmaḻāṅgīm kṛśāṅgīm
durgām devīm prapadye śaraṇam aham aśeṣāpadunmūlanāya||8
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ

त्रायस्व स्वामिनीति त्रिभुवन जननि प्रार्थना त्वय्यपार्था
पाल्यन्तेऽभ्यर्थनायाम् भगवति शिशवः किन्न्वनन्न्या जनन्या॥
तत्तुभ्यम् स्यान्नमस्येत्यवनत विबुधाह्लादि वीक्षाविसर्ग्गाम्
दुर्गाम् देवीम् प्रपद्ये शरणम् अहम् अशेषापदुन्मूलनाय॥९
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
trāyasva svāminīti tribhuvana janani prārthanā tvayyapārthā
pālyante'bhyarthanāyām bhagavati śiśavaḥ kinnvanannyā jananyā ||
tattubhyam syānnamasyetyavanata vibudhāhlādi vīkṣāvisarggām
durgām devīm prapadye śaraṇam aham aśeṣāpadunmūlanāya||9
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ

एतम् सन्तः पठन्तु स्तवमखिल विपज्जाल तूलानलाभम्।
हृन्मोह ध्वान्त भानुप्रतिममखिल सङ्कल्प कल्पद्रु कल्पम्॥
दौर्ग्गम् दौर्ग्गत्य घोरातपतुहिनप्रख्यम् अम्होगजेन्द्र-
श्रेणी पञ्चास्य देश्यम् विपुलभयदकालाहितार्क्ष्य प्रभावम्॥
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
etam santaḥ paṭhantu stavamakhila vipajjāla tūlānalābham |
hṛnmoha dhvānta bhānupratimamakhila saṅkalpa kalpadru kalpam||
daurggam daurggatya ghorātapatuhinaprakhyam amhogajendra-
śreṇī pañcāsya deśyam vipulabhayadakālāhitārkṣya prabhāvam||
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ ApadunmUlana shrI durgAastotram


22. सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके
शरण्ये त्रयम्बिके देवि नारायणि नमोऽस्तु ते।
शरणागत दीनार्त्त परित्राण परायणे
सर्वस्यार्त्तिहरे देवी नारायणि नमोऽस्तु ते।
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते
भयेभ्यः त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते।
सर्वबाधाप्रशमनम् त्रैलोक्यस्याखिलेश्वरि
एवम् एव त्वया कार्यम् अस्मद् वैरि विनाशनम्॥
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
sarvamaṅgala māṅgalye śive sarvārthasādhike
śaraṇye trayambike devi nārāyaṇi namo'stu te |
śaraṇāgata dīnārtta paritrāṇa parāyaṇe
sarvasyārttihare devī nārāyaṇi namo'stu te|
sarvasvarūpe sarveśe sarvaśaktisamanvite
bhayebhyaḥ trāhi no devi durge devi namo'stu te|
sarvabādhāpraśamanam trailokyasyākhileśvari
evam eva tvayā kāryam asmad vairi vināśanam||
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ

23. काळि काळि महाकाळि भद्रकाळि नमोऽस्तु ते
कुलम् च कुलधर्मम् च माम् च पालय पालय।
सद्बुद्धिम् देहि कल्याणि दुर्बुद्धिम् च विनाशय
देहि सोभाग्यम् आरोग्यम् देहि मे विपुलाम् श्रियम्
आयुर् देहि धनम् देहि विद्याम् देहि महेश्वरि
समस्तमखिलाण्डेशि देहिम् मे परमेश्वरि।
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
kāḻi kāḻi mahākāḻi bhadrakāḻi namo'stu te
kulam ca kuladharmam ca mām ca pālaya pālaya|
sadbuddhim dehi kalyāṇi durbuddhim ca vināśaya
dehi soubhāgyam ārogyam dehi me vipulām śriyam
āyur dehi dhanam dehi vidyām dehi maheśvari
samastamakhilāṇḍeśi dehim me parameśvari|
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ

24. दुःस्वप्न दुःशकुन दुर्गति दौर्मनस्य
दुर्भिक्ष दुर्व्यसन दुस्सह दुर्यशाम्सि।
उत्पात ताप विषभीतिम् असद्ग्रहादीन्
व्याधीम्स्च नाशयतु मे जगतामधिशा॥
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
duḥsvapna duḥśakuna durgati daurmanasya
durbhikṣa durvyasana dussaha duryaśāmsi|
utpāta tāpa viṣabhītim asadgrahādīn
vyādhīmsca nāśayatu me jagatāmadhiśā||
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ

25. अनाथस्य दीनस्य तृष्णातुरस्य भयार्त्तस्य भीतस्य बद्धस्य जन्तोः।
त्वमेका गतिर्द्देवि निस्तार कर्त्री नमस्ते जगत्तारिणी त्राहि दुर्गे॥
नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगत् व्यापिके विश्वरूपे।
नमस्ते जगत् वन्द्यपादारविन्दे नम्स्ते जगत्तारिणी त्राहि दुर्गे॥
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
anāthasya dīnasya tṛṣṇāturasya bhayārttasya bhītasya baddhasya jantoḥ|
tvamekā gatirddevi nistāra kartrī namaste jagattāriṇī trāhi durge||
namaste śaraṇye śive sānukampe namaste jagat vyāpike viśvarūpe|
namaste jagat vandyapādāravinde namste jagattāriṇī trāhi durge||
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ

26. यत्रैव यत्रैव मनोमदीयम् तत्रैव तत्रैव तव स्वरूपम्
यत्रैव यत्रैव शिरोमदीयम् तत्रैव् तत्रैव पदद्वयम् ते॥
करचरणकृतम् वाक्कायजम् कर्मजम् वा
श्रवण नयनजम् वा मानसम् वाऽपराधम्।
विहितमविहितम् वा सर्वमेतद् क्षमस्व
जय जय करुणाब्धे श्री राजराजेश्वरी त्वम्॥
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
yatraiva yatraiva manomadīyam tatraiva tatraiva tava svarūpam
yatraiva yatraiva śiromadīyam tatraiv tatraiva padadvayam te||
karacaraṇakṛtam vākkāyajam karmajam vā
śravaṇa nayanajam vā mānasam vā'parādham|
vihitamavihitam vā sarvametad kṣamasva
jaya jaya karuṇābdhe śrī rājarājeśvarī tvam||
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ

27. अन्यथा शरणम् नास्ति त्वमेव शरणम् मम
तस्मात् कारुण्य भावेन रक्ष रक्ष महेश्वरि।
अपराध सहस्राणि क्रियन्तेऽहर्निशम् मया
दासोऽयमिति माम् मत्वा क्षमस्व परमेश्वरी।
यदक्षर पदभ्रष्टम् मात्राहीनम् तु यद् भवेत्
तत्सर्वम् क्षम्यताम् देवि नारायणि नमोऽस्तु ते।
विसर्ग बिन्दु मात्राणि पद पादाक्षराणि च
न्यूनानि चातिरिक्तानि क्षमस्व परमेश्वरि।
श्री महादेव्यै नमः
श्री राजराजेश्वर्यै नमः
श्री दुर्गा लक्ष्मी सरस्व्तीभ्यो नमः
श्रि भगवति प्रसीद प्रसीद
anyathā śaraṇam nāsti tvameva śaraṇam mama
tasmāt kāruṇya bhāvena rakṣa rakṣa maheśvari|
aparādha sahasrāṇi kriyante'harniśam mayā
dāso'yamiti mām matvā kṣamasva parameśvarī |
yadakṣara padabhraṣṭam mātrāhīnam tu yad bhavet
tatsarvam kṣamyatām devi nārāyaṇi namo'stu te|
visarga bindu mātrāṇi pada pādākṣarāṇi ca
nyūnāni cātiriktāni kṣamasva parameśvari |
śrī mahādevyai namaḥ
śrī rājarājeśvaryai namaḥ
śrī durgā lakṣmī sarasvtībhyo namaḥ
śri bhagavati prasīda prasīda

at the lotus feet of that supreme mother
k v ananthanarayanan

No comments:

Post a Comment